पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२४ अथर्वसंहितायां यः । तत् । न । वैदं । किम् । ऋचा करिष्यति । ये । इत् । तत् | विदुः । ते । अमी इति । सम् । आसते ॥ १८ ॥ ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तोर्ध॒र्चेन॑ चाकॢपू॒र्वश्व॒मेज॑त् । त्रि॒पाद् ब्रह्म॑ पुरु॒रूपं वि त॑ष्ठ॒ तेन॑ जीवन्ति म॒दिश॒श्वत॑स्त्रः ॥ १९ ॥ ऋ॒चः । प॒द॒म् । मात्र॑या । क॒ल्पय॑न्तः | अर्घऽऋ॒चेन॑ । च॒कुपुः । विश्व॑म् । एज॑त् । 1 त्रि॒ऽपात् । ब्रह्म॑ । पु॒रु॒ऽरूप॑म् । वि । त॒स्थे॒ । तेन॑ । जीव॒न्ति॒ । प्र॒ऽदिश॑ः । चत॑स्रः ॥ १९ ॥ सू॒र्या॑व॒साद् भग॑वती हि भूया अर्धा व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मध्ये विश्व॒दानां॒ पव॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥ २० ॥ (२७) सु॒य॒वस॒ऽअत् । भग॑ऽवती । हि । भू॒यः । अधि॑ । व॒यं॑ । भग॑ऽवन्तः । स्या॒म॒ । --- अ॒द्धि । तृण॑म् । अ॒भ्ये॒ । वि॒श्व॒ऽदानी॑म् | पिच॑ | शुद्धम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥ २० ॥ (२७) गौरिन्नमाय सल॒लानि॒ तस॒त्येक॑पदी द्वि॒पी सा चतु॑ष्पदी । अ॒ष्टाप॑द॒ी नव॑पी बभूवुषी॑ स॒हस्र॑क्षरा भुव॑नस्य प॒किस्तस्या॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥ २१ ॥ गौः । इत् । भिमाय । सहलानि॑ । तक्ष॑ती | एक॑ऽपदी | द्विऽपदी | सा । चर्तुःऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । व॒भुवुप | स॒हस्र॑ऽअक्षरा । भुव॑न॒स्य । प॒ङ्क्तिः । तस्योः । समुद्राः । अधि । वि। क्षरन्ति ॥ २१ ॥ कृष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुप॑तन्ति । त आव॑वृत्र॒न्त्सद॑नाह॒तस्यादिद्दृतेन॑ पृथि॒वीं व्यृ॒दुः ॥ २२ ॥ कृष्णम् । नि॒ऽयान॑म् । हर॑यः । सु॒ऽप॒र्णाः । अ॒पः । वसा॑नाः । दिव॑म् | उत् । पत॒न्ति॒ । ते । आ । अव॒वृत्र॒न् । सद॑नात् । ऋ॒तस्य॑ | आत् । इत् । घृ॒तेन॑ । पृथि॒वीम् । वि । उ॒दु॒ः ॥ २२ ॥ अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां कस्तद् वा मित्रावरुणा चिकेत | गर्भो भारं भ॑रत्या चिदस्या ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि पा॑ति ॥ २३ ॥ अपात् । एन । प्रथमा । प॒तुऽवती॑नाम् । कः । तत् । वाम् | मित्रावरुणा । आ । चिकेत । गर्भैः । भारम् । भरति॒ । आ । चित् । अस्याः । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । पाति ॥२३॥ वि॒राड् वाग् वि॒रा पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट् प्र॒जाप॑तिः । १ B च॑Ç. BDKKŚCs त॑Ç. We with ARV Dc. ·