पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५, सू० १५.] ४६८, नवमं काण्डम् | ७२९ वि॒राण्मृत्युः स॒ाध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशो॒ स मे॑ भूतं भव्यं वशे कृणोतु ॥ २४ ॥ वि॒ऽराट् । वाक् । वि॒ऽराट् । पृथिवी । विराट् | अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑तिः । वि॒ऽराट् । मृत्युः । स॒ध्याना॑म् । अधि॒ऽराजः । ब॒भूव॒ । तस्य॑ । भू॒तम् । अव्य॑म् । वशे॑ । सः । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णोतु॒ ॥ २४ ॥ श॒क॒मये॑ धूममा॒ाराद॑पश्यं विषूवता॑ पर ए॒नाव॑रेण । A उ॒क्षाणं पृश्निमपचन्त वीरास्तानि॒ धर्माणि प्रथ॒मान्या॑सन् ॥ २५ ॥ श॒क॒ऽमय॑म् । धूमम् । आ॒रात् । अप॒श्य॒म् । वि॒षु॒ऽवता॑ । प॒रः । ए॒ना । अव॑रेण । उ॒क्षाण॑म् । वृश्च॑िम् । अ॒पच॒न्त॒ । वी॒राः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ॥ ३५ ॥ त्रय॑: केशिन॑ ऋतुथा वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् । विश्व॑म॒न्यो अ॑भि॒चष्टे शची॑भिर्धाजि॒रेक॑स्य ददृशे॒ न रूपम् ॥ २६ ॥ त्रय॑ । के॒शिन॑ः । ऋ॒तु॒ऽधा । वि । च॒क्षते । स॒म्ऽव॒त्स॒रे । व॒पते । एक॑ः । ए॒षाम् । विश्व॑म् । अ॒न्यः । अ॒भि॒िऽचने॑ । शची॑भिः । भ्राज॑ः । एक॑स्य । दु॒दृशे । न । रू॒पम् ॥ २६ ॥ च॒वार वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये म॑नी॒षिणः । गुढ़ा त्रीणि निता नेयन्ति तुरीये॑ वा॒चो म॑नु॒ष्य वदन्ति ॥ २७ ॥ च॒त्वारि॑ । वाक् । परि॑ऽमि॒िता । प॒दानि॑ । तानि॑ वि॒दुः । ब्र॒ह्म॒णाः । ये । मनी॒पिण॑ः । गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । ई॒ङ्ग॑य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒प्याः । यद॒न्त ॥ २७ ॥ इन्द्रं मित्रं वरु॑णम॒ग्निमा॑हुरथो॑ दि॒व्यः स सुपर्णो गरुन्मन् । 1 एकं॑ सद् विप्रा॑ बहुधा व॑द॒न्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥ २४ ॥ (२८) इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । द्दुः । अथो॒ इति॑ । दि॒व्यः । सः । सु॒ऽप॒र्णः । गरुत्मा॑न् । । विप्राः । एक॑न् । सत् । बद्दुऽधा । वदन्ति । अ॒ग्निम् । य॒मम् । मात॒रिश्वा॑नम् । आ॒द्दुः ॥ २८॥(२८) पञ्चमेनुचाके द्वितीयं सूक्तम ॥ पञ्चमोनुवाकः ॥ इति नवमं काण्डं समाप्त | .१R विदुर्ब्रह्मणा. २P विदुः ।.