पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• “ यां कल्पयन्ति ” इत्यर्थसूक्तस्य कृत्याप्रतिहरणगणे पाठात् कृत्यानिर्हरणार्थे शान्त्गुदक एतत् सूक्तं विनियुज्यते । तद् उक्तं कौशिकेन । “यां कल्पयन्तीति महाशान्तिम् आवपते” इति [ कौ०५.३] ॥ कृत्याप्रतिहरणगण: "दूष्या दृषि- रसि” इति सूक्ते [२.११] द्रष्टव्यः । विनियोगान्तरं च तत्रैव द्रष्टव्यम् ॥ यां क॒ल्पय॑न्ति यह॒तौ व॒धूमि॑व वि॒श्वरू॑प॒ हस्त॑कृतां चिकित्सवः॑ । सारादे॒त्वप॑ नुदाम एनाम् ॥ १ ॥ याम् । क॒ल्पय॑न्ति । च॒ह॒तौ । व॒धूम्ऽद्र॑व । वि॒श्वऽरू॑पाम् । हस्त॑ऽकृताम् । चि॒त्सवः॑ । सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒म॒ः । ए॒नाम् ॥ १ ॥ शीर्षण्वत न॒स्वती क॒र्णिन कृत्या॒ाकृता संभृता वि॒श्वरू॑पा । सारादे॒त्वप॑ नुदाम एनाम् ॥ २॥ शी॑र्य॒ण्ऽव । न॒स्व । क॒र्णन | कृ॒त्या॒ऽकृता॑ । समूऽभृ॑ता । वि॒श्वरू॑पा ॥ सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒ाम॒ । ए॒न॒ाम् ॥ २ ॥ शूद्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मः कृता । जा॒या पत्या॑ नृ॒त्तेव॑ क॒र्तारं बन्ध्यु॑च्छतु ॥ ३ ॥ शू॒द्रऽकृ॑ता । राज॑ऽकृता । स्त्रीऽकृ॑ता । ब्र॒ह्मऽभि॑िः । कृता । ज॒या । पत्या॑ । नु॒त्ताऽइ॑व । क॒र्तार॑म् | ब॑न्धु॑ ऋ॒च्छ॒तु ॥ ३ ॥ अ॒नया॒हमोष॑ध्या॒ सर्वा॑ कृ॒त्या अंदूदुषम् । यां क्षेत्रे॑ च॒क्रुर्या॑ गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥ ४ ॥ अ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वोः । कृ॒त्वाः । अदु॒दुषम् । याम् । क्षेत्रे॑ । च॒क्रुः । याम् । गोषु॑ । याम् । वा । ते॒ । पुरु॑षेषु ॥ ४ ॥ । अ॒घम॑स्त्वघकृते॑ श॒पय॑ः शपथय॒ते । म॒त्यक् म॑ति॒मह॑ण्मा॒ यथा॑ कृत्या॒कृत॑ ह॒न॑त् ॥ ५ ॥ अ॒घम् । अ॒स्तु॒ । अ॒घऽकृते॑ । श॒पय॑ः । श॒प॒थि॒ऽय॒ते । ? BK RC- J बध्वृ॑छतु (J बधु). We with A. DKI VDeand PÞCr ( बन्धु 1).