पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३२ अथर्वसंहितायां प्र॒त्यक् । प्र॒ति॒ऽप्रहि॑ण्मः । यथा॑ । कृ॒त्या॒ऽकृत॑म् | हन॑त् ॥ ५ प्र॒तती॒चीन॑ आङ्गिर॒सोध्य॑क्षो नः पुरोहितः । प्र॒तीची॑: कृत्या आकृत्या॒ामून् कृ॑त्या॒कृतो॑ जहि ॥ ६ ॥ प्र॒ती॒चीन॑ः । आ॒ङ्गर॒सः । अधि॑िऽअक्षः । नः॒ः । पु॒रःऽहि॑ितः । प्र॒तीः । कृ॒त्याः । आ॒ऽकृत्य॑ | अ॒मून् । कृ॒त्या॒ऽकृत॑ः । ज॒हि॒ ॥ ६ ॥ यस्व॒ोवाच॒ परे॒हीति॑ प्रति॒कूल॑मु॒द॒ाय्य॑म् । तं कृत्येभिनिव॑र्तस्त्र मास्मानि॑िच्छो अना॒ागस॑ः ॥ ७ ॥ दः । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒ह । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्यम् । तम् । कृ॒त्ये॒ । अ॒भि॒िऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छः । अ॒न॒गस॑ः ॥ ७॥ यस्ते॒ परू॑षि स॑द॒धौ रथ॑स्येव॒र्भुधि॒िया ।

तं ग॑च्छ॒ तत्र तेय॑न॒मज्ञतस्ते॒यं जन॑ः ॥ ४ ॥ यः । ते॒ । परू॑षि । स॒म्ऽधौ । रथ॑स्य॒ऽइव | ऋभुः । धि॒या । तम् । ग॒च्छ॒ । तत्र॑ । ते । अय॑नम् । अशा॑तः । ते॒ । अ॒यम् । जन॑ः ॥ ८ ॥ ये त्वा॑ कृत्वालेभिरे वि॑िह॒ला अभिचारिणः । श॑भ्वी॒दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्त्रपयामसि ॥ ९ ॥ ये । त्वा कृत्वा । आ॒ऽलेभरे । विलाः । अभि॒ऽच॒ारिण॑ः । श॒म्ऽभु । इ॒दम् । कृ॒त्या॒ाऽदूष॑णम् । प्र॒ति॒ऽव॒र्त्म । पुन॒ऽस॒रम् । तेन॑ । त्वा॒ा । रू॒पया॒ाम॒सि॒ ॥ ९ ॥ यद् दु॒र्भगा॑ां प्रस्न॑पितां मृ॒तव॑त्सामु॒पेयि॒म । अपे॑तु॒ सर्वे॒ मत् पापं द्रवि॑ण॒ मोप॑ तिष्ठतु ॥ १० ॥ (१) यत् । दु॒ऽभगा॑म् । प्र॒ऽस्न॑पिताम् । मृतऽव॑त्साम् । उ॒पऽ ऐयिम । अप॑ । ए॒तु॒ । सर्व॑म् । मत् । प॒पम् । द्रवि॑णम् । मा॒ । उप॑ । ति॒ष्ठ॒तु ॥ १७ ॥ (१) यत् ते॑ पि॒तृभ्यो दद॑तो य॒ज्ञे वा नाम॑ जगृहु: १ All our authorities have 'भुद्राथ्यम् clearly. Rw read °मुद॒ाप्य॑म् but apparently without any other passage to support the reading, which is probably an emenda- 3 ão we with all our authorities except De which las व ऋभु. 350 PP tion. J Cre.