पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । स॑दे॒श्या॒ात् सर्व॑स्मात् प॒पामा मु॑ञ्चन्तु त्वौष॑धीः ॥ ११ ॥ यत् । ते॒ । पि॒तृऽभ्य॑ः । दद॑तः । य॒ज्ञे । वा । नाम॑ । ज॒गृ॒हुः । स॒म्ऽदे॒श्यात् । सर्व॑स्सात् । पापात् । इमाः । मुञ्चन्तु । त्वा॒ । ओष॑धीः ॥ ११ ॥ दे॒वैनसात् पित्र्या॑न्नाभग्रहात स॑द॒श्यादभिनिष्कृ॑तात् । 1 सु॒ञ्चन्तु॑ त्वा वी॒रुध वी॒र्येण॒ ब्रह्म॑ण अ॒ग्भिः पय॑से ऋषणाम् ॥ १२ ॥ दे॒व॒ऽए॒न॒सात् । पित्र्या॑त् । म॒ऽग्रहात् । स॒ऽदृश्यास् । अ॒भि॒ऽनिष्कृ॑तात् । मु॒ञ्चन्तु॑ । त्वा॒ा । वी॒रुधः॑ः । वी॒र्येण | ब्रह्म॑णा | ऋ॒क्ऽभिः । पय॑सौ | ऋषीणाम् ॥ १२ ॥ यथा॒ वात॑च्या॒वय॑ति॒ भूम्या॑ र॒णुम॒न्तरि॑क्षाञ्च॒भ्रम् । ए॒वा मंत् सवै दुर्भूतं ब्रह्म॑नु॒त्त॒मपा॑यति ॥ १३ ॥ यथा॑ । वात॑ः । च्य॒वय॑ति । भूम्या॑ः । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒ऽभू॒तम् । ब्रह्म॑ऽनु॒त्तम् । अप॑ । अयति॒ ॥ १३ ॥ अप॑ काम नान॑दती विन॑द्धा गर्दुभीव॑ । क॒र्तृन् न॑क्षस्वे॒तो नुत्ता ब्रह्म॑णा वी॒र्या॑वता ॥ १४ ॥ [ अ° १. सू° १.]°४६९ ७३३ अप॑ । ऋ॒म॒ । नान॑दती । वि॒िऽन॑द्धा । गभीऽइ॑व । क॑र्तृन् । न॒न॒स्व॒ । ह॒तः । नु॒त्ता | ब्रह्म॑णा | वी॒र्य ऽव॑ता ॥ १४ ॥ अ॒यं पन्था॑ कृ॒त्येति॑ त्वा नयामोभप्रहि॑तां प्रति॑ त्वा॒ा म हिण्मः । तेनाभि या॑हि भन॒त्यन॑स्वतीव वा॒हिनी वि॒श्वरू॑पा कुरूंटिनी ॥ १५ ॥ अ॒यम् । पन्था॑ः । कृ॒त्ये॒ । इति॑ । त्वा॒ । नया॑म॒ः । अ॒भि॒ऽप्रहि॑ताम् । प्रति॑ । त्वा॒ा | प्र । द्वि॒ष्मः । तेन॑ । अ॒भि । या॒ाहि॒ । भ॒ञ्जती । अन॑स्वती॒ऽन्त । वा॒हिनी॑ । वि॒श्वरू॑पा | कुरूटिनी॑ ॥ १५ ॥ परा॑क् ते॒ ज्योति॒रप॑थ॑ ते अ॒र्वाग॒न्यत्र॒स्मदय॑ना कृणुष्व । १ BBx BCs त्वोष॑धीः. We with ADKRVD. २AKKRand PJ Cr पि॒त्र्या..

  1. पि॒त्र्या'. We wih B DVDCs P. ३ BK °ग्रहात्सं०

x सा. PCP पर्यसा | We with n K KV and PCr. ५AB मत्सबै ABR 3 प॑य॒स. PJ ए॒य- ६ADRIC क॒र्जेन॑ PPJ क॒र्बेन् । नः॒. We with BKVDe Cr. ७P वीर्य° 1. We with P J Cr ८ So we with all our authoritics P P J Cr have कृत्यू | ति॑ि । ९K भञ्जुस्य°, १० K कुरीदिनी. 1. १३