पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां परे॑णेहि नव॒तं ना॒व्या॒ ३ अति॑ि दुर्गा स्त्रोत्या मा क्षणिष्ठ॒ाः परे॑हि ॥१६॥ परा॑क् । । ज्योति॑ः । अप॑थम् । । अ॒र्वाक् १ अ॒न्यत्र॑ । अ॒स्मत् । अय॑ना । कृ॒णु॒ष्व॒ । परे॑ण । इ॒ह । नव॒तिम् । ना॒व्याः । अति॑ । दु॒ऽगा॑ः । सो॒त्याः । मा । अ॒णि॑ष्ठ॒ाः । परा॑ । इहि ॥ १६ ॥ वात॑ इव वृक्षान् नि मृणीहि पा॒दय॒ मा गामव॒ पुरु॑ष॒मुच्छिष एषाम् । तृ॑न् नि॒वृत्ये॒तः कृ॑त्येप्रज॒स्वाय॑ बोधय ॥ १७ ॥ वार्तःऽइव | वृक्षान् । नि । सु॒णी॒ीहि॒ । पा॒दय॑ । मा । गाम् । अव॑म् । पुरु॑षम् । उत् । शिषः । एषाम् । क॑र्तॄन् । नि॒ऽवृत्य॑ । इ॒तः । कृ॒त्ये॒ । अप्र॒ज॒ऽत्वाय॑ । चो॒ोधय॒ ॥ १७ ॥ यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ाने क्षेत्रे कृत्यां व॑ल॒गं व निचरूनुः । ७३४ अ॒ग्नौ वा॑ त्वा॒ा गार्हपत्येभिच॒रुः पाकं॑ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥ १८ ॥ याम् । ते॒ । ब॒र्हिषि॑ । याम् । इम॒शा॒ने । क्षेत्रे॑ । कृ॒त्यम् । वल॒गम् । वा । नि॒ऽच॒ख्नुः । अग्नौ । वा । त्वा । गाऽपत्ये । अभिऽचेरुः । पाक॑म् । सन्त॑म् | धीरेऽतराः । अनाग- स॑म् ॥ १८ ॥ । उपाहु॑त॒मनु॑बुद्धं निखतं वैरं सार्यन्व॑विदाम कत्रे॑म् । तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्त हन्तु॑ कृत्या॒कृत॑ः प्र॒जाम् ॥ १९ ॥ उपऽआहु॑तम् । अनु॑ऽबुद्धम् । निर्वातम् । वैर॑म् | त्स॒ार | अनु॑ अ॒वि॒ाम॒ । कने॑म् । तत् । ए॒तु॒ । यत॑ । आऽभृ॑तम् । तत्र॑ । अभ्य॑ऽइव । वि । वर्तम् । हन्तु॑ । कृ॒त्या॒ऽकृत॑ः। प्रजाम् ॥ १९ ॥ स्व॒ाय॒सा अ॒सय॑ः सन्ति॑ नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूषि । उतष्ठैव परि॑हीतोशा॑ते॒ किमिहेच्छ॑सि ॥ २० ॥ (२) .- सु॒ऽआ॒य॒साः । अ॒सय॑ः । स॒न्त॒ । नः । गृ॒हे । वि॒द्म । ते॒ । कृ॒त्ये॒ । यति॒ऽधा । प उत् । ति॒ष्ठ॒ । ए॒व । परा॑ । इ॒ह । र॒तः । अशा॑ते । किम् । इह | इच्छसि ॥ २० ॥ (२) ₹ ABBDKKR šVC- दुर्गा को". We with De and PP JCr. Cs PPJ कुर्वेषि. We with BKKVDe Cr. ३R कतु. ४ B वर्धां. 1 °°toर्त° ५Pchanges °म् to 'नू. J°नू. We with P CP. २ ADR K changes