पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १.] ४६९ दशमं काण्डम् । ग्री॒वास्ते॑ कृ॒त्ये॒ पाौ चापि॑ कर्ल्यामि॒ निर्दे॒व । इ॒न्द्रा॒ानी अ॒स्मान् र॑क्ष यो प्र॒जानां॑ प्र॒जाव॑ती ॥ २१ ॥ यी॒वाः । ते॒ । कृ॒त्ये॒ । पादौ । च॒ । अपि॑ । क॒स्या॑मि॒ । निः । द्रव । इन्द्रत। अस्मान् । रक्षताम् । यौ । प्रऽजाना॑म् । प्र॒जाव॑ती इति॑ प्र॒जाऽवती ॥ २१ ॥ सोमो॒ राजा॑धि॒पा म॑हि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥ २२ ॥ सोम॑ः । राजा॑ । अ॒धि॒ऽपाः । मृडि॒ता । च॒ । भू॒तस्य॑ । न॒ः । पत॑यः । मृ॒यन्तु॒ ॥ २२ | भवाश॒र्वाव॑स्यतां पाप॒कृते॑ कृ॒त्या॒कृते॑ । दुष्कृते॑ वि॒द्युतं देवह॒तिम् ॥ २३ ॥ भवाश॒र्वौ । अ॒स्यताम् । प॒ाप॒ऽकृते॑ । कृ॒त्या॒ऽकृते॑ । दु॒ऽऽकृते॑ । वि॒ऽद्युत॑म् । दे॒व॒ऽह॒तिम् ॥ २३ ॥ यद्येयथ॑ द्वि॒पी चतु॑ष्पदी कृत्याकृता संभृता विश्वरू॑पा । सेतो॒ष्टाप॑दी भूत्वा पुनः॒ परे॑हि दुच्छुने ॥ २४ ॥ यदि॑ । आ॒ऽइ॒यथ॑ । वि॒ऽपदी॑ । चतु॑ऽपी । कृ॒त्या॒ऽकृता॑ । समा॒ऽभृ॑ता । वि॒श्वऽरू॑पा सा । इ॒त । अ॒ष्टाऽप॑दी । भू॒त्वा । पुन॑ः । परा॑ । इ॒हि॒ । दु॒च्छ॒ने॒ ॥ २४ ॥ अ॒भ्य॑प॒क्काक्ता स्वरंकृता॒ सवै भर॑न्ती दुरि॒तं परे॑हि । जानीहि कृत्ये कर्तारं दुहि॒तेव॑ पि॒तरं स्वम् ॥ २५ ॥ . ७३५ । अ॒भि॒िऽव॑क्ता । आऽअ॑क्ता | सु॒ऽअ॑रंकृता । सर्व॑म् । भर॑न्ती । दु॒ऽर॒तम् । परा॑ इ॒ह । जा॒नी॒हि । कृ॒त्ये॒ । क॒र्तारि॑म् । दु॒हि॒ताऽइ॑व । पि॒तर॑म् । स्वम् ॥ २५ ॥ परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य । मृगः स मृग॒युस्त्वं न त्वा॒ निर्तुमर्हति ॥ २६ ॥ परा॑ । इ॒ह । कृ॒त्ये॒ । मा । ति॒ष्ट॒ः । वि॒द्धस्य॑ऽइव | प॒दम् । न॑य॒ । १ All our authorities lhave प्र॒जाव॑ती. Prof. Whitheyanends to प्र॒जाप॑ती, which does not appear necessary, asi is allowable to speak of a god as a nother. २ K De onmit the ãop after कृत्या॒ाकृते॑. W witl, ABDKR ŚVC. PPJC. ३D दुःहते. C- दु॒कृते॑. We with A KKR VDC ४ ADR Ś De Cs I've no kampa, reading सेतो • BK KV सेतो टाप ५BBDKKS VDCs अ॒भ्यक्ता.