पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३६ अथर्वसंहितायां मृगः । सः । मृग॒युः । त्वम् । न । त्वा॒ । निऽक॑र्तुम् । अर्हति॒ ॥ २६ ॥ उ॒त ह॑न्ति पूर्वासिनं॑ प्रत्या॒ादायाप॑र॒ इष्वा॑ । उ॒त पूर्वस्य निम्तो नि हुन्त्यप॑र॒ प्रति॑ ॥ २७ ॥ उ॒त । ह॒न्ति॒ । पूर्व॒ऽआ॒सिन॑म् । प्र॒ति॒ऽआ॒दाय॑ । अप॑रः । इष्वा॑ । उ॒त । पूर्व॑स्य । नि॒ऽघ्प्र॒तः । नि । ह॒न्त । अप॑रः । प्रति॑ि ॥ २७ ॥ ए॒तद्व शृ॒णु मे॒ वचोमे॑हि॒ यत॑ ए॒यच॑ । यस्त्वा॑ चकार तं प्रति ॥ २४ ॥ मतत् । हि । शृणु । मे। वच॑ः । अर्थ | इ॒धि॒यत॑ः । आ॒ऽव॒यथ॑ । यः । त्वा॒ । च॒कार॑ । तम् । प्रति॑ि ॥ २८ ॥ अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरु॑षं वधीः । यत्र॑य॒त्रास निहि॑ता तत॒स्त्वोत्या॑पयामसि प॒र्णाल्ल॒घयती भव ॥ २९ ॥ - अनागःऽह॒त्या । वै । भीमा | कृत्ये | मा । नः । गाम् । अश्व॑म् । पुरु॑षम् । व॒धीः । यत्र॑ऽयत्र । असि॑ । निऽहि॑िता । तत॑ः । त्वा॒ा | उत् । स्थापयामसि॒ । पर्णात् । लवी॑यसी । भव ॥ २९ ॥ यदि॒ स्थ तम॒सावृ॑ता जालैनाभिहिता इव । सर्वोः सं॒लुप्ये॒तः कृ॒त्याः पुन॑ः क॒र्त्रे म ह॑िण्मसि ॥ ३० ॥ यदि॑ । स्थ | तम॑सा । आऽवृ॑ता । जालैन । अ॒भिहि॑िताःऽइव । सर्वा॑ः । स॒म्ऽलुप्य॑ । इ॒तः । कृ॒त्याः । पुन॑ः । क॒ने॑ । प्र । हि॒ष्म॒सि॒ ॥ ३० ॥ कृत्या॒कृतो॑ वल॒गिनो॑भिनिष्का॒ारिण॑ प्र॒जाम् । मृणीहि कृ॑त्ये॒ मोच्छषो॒ोमून कृ॑त्या॒कृतो॑ जहि ॥ ३१ ॥ कृ॒त्या॒ऽकृत॑ः । ब॒ल॒गिन॑ः । अ॒भि॒ऽनि॒ष्का॒ारिण॑ः । प्र॒ऽजाम् । मृणीहि । कृ॒त्ये॒ | मा । उत् | शिवः | अमून | कृत्या॒ऽकृतः॑ः । जहि॒ ॥ ३१ ॥ यथा सूर्यौ मुच्यते॒ तम॑स॒स्परि॒ रात्रं जहा॑त्यु॒षस॑ञ्च केतून । ए॒वाहं सर्वं दुर्भूतं कत्रै कृत्याकृत कृतं ह॒स्तीव॒ रजौ दुरितं ज॑हामि ॥ ३२ ॥ (३) यथा॑ । सूर्य॑ः । मु॒च्यते॑ । तम॑ल॒ः । परि॑ । रात्र॑म् । अहा॑ति । उ॒षस॑ः । च॒ । के॒तून् ।