पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०.१. सू°२.] ४७०. दशमं काण्डम् | ७३७ ए॒व । अ॒हम् । सर्व॑म् । दु॒ऽभुतम् । कने॑म् | कृ॒त्या॒ऽकृता॑ । कृ॒तम् । ह॒स्तीऽइ॑व । रज॑ः । दुःऽइ॒तम् । जहामि॒ ॥ ३२ ॥ (३) इति प्रथमेनुवाके प्रथमं सूक्तम् ॥ अस्मिन् सूक्ते पुरुषस्य अर्थात् मनुष्यस्य माहात्म्यं वर्ण्यते । तव तद्भिन्नभिन्नावयवान् को देवोकरोद् इत्यादि प्रश्नरूपेण त त्तत्प्रश्नानाम् उत्तररूपेण च ॥ . यज्ञलम्पटा: सांप्रदायिकास्तु एतत् सूक्तं पुरुषमेधे विनियोजयन्ति । तद् यथा पुरुषमेधे स्नातालंकृतम् उत्सृज्यमानं पुरु- घपशुं “केन पाणीं” इत्यर्थसूक्तेन अनुमन्यते । तद् उक्त वैताने । “तं ह स्नातम् अलंकृतम् उत्सृज्यमानं सहस्रबाहुः पु- रुषः [ १९.६] केन पाणी [ १०.२] इत्यनुमन्यते " इति [वै० ७.२] ॥ तथा अस्य सूक्तस्य शनैश्वरमहदेवत्यहविराज्यहोमे समिदाधानोपस्थानयोश्च विनियोगः । “अथाज्यभागान्ते विषासहिम् [१७.१] इत्यादित्याय हविषो हुत्वाज्यं जुहुयात् समिध आधायोपतिष्ठते " इति प्रक्रम्य शान्तिकल्पे सूत्रितम् । “सहस्रबाहुः पुरुषः [१९. ६ ] केन पाण[ १०.२] प्राणाय नमः [११.६] इति शनैश्चराय " इति [ शा° क°० १५] ॥ . केन॒ पार्ष्णे आभृ॑ते॒ पूरु॑षस्य॒ केन॑ म॒सं संभृतं॒ केन॑ गुल्फो । केना॒ङ्गुलीः पेश॑नी॒ः केन॒ खान केनच्छु म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥ १॥ केन॑ । पाणी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ म॒सम् । सभ्ऽभृ॑तम् । केन॑ । गुल्फो । केन॑ । अ॒ङ्गुर्लीः । पेश॑नीः । केन॑ । खानि॑ । केन॑ । उ । मध्य॒तः । कः । प्र- तिऽस्थाम् ॥ १ ॥ कस्मा॒ान्नु॒ गुल्फावध॑रा॒वकृ॒ण्वन्नष्ठीवन्तता॒वृत्त॑रौ पूरु॑षस्य | जने॑ नि॒रृत्य॒ न्यदधुः क स्वि॒िजानु॑नोः सं॒धी क उ तञ्चिकेत ॥ २ ॥ क॒स्मा॑त् । नु । गुल्फौ । अध॑रौ । अकृ॒ण्व॒न् । अष्टि॒ीवन्तौ । उत्त॑रौ । पुरु॑षस्य | जते॒ इति॑ । नि॒ऽऋ॒त्य॑ । नि । अ॒धुः । । स्वि॒त् । जानु॑नोः । सं॒धी इति॑ स॒म्ऽधी । कः । ऊ॒ इति॑ । तत् | चिकेत ॥ २ ॥ चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामूर्ध्वं शिथि॒िरं कव॑न्धम् । श्रोणी यदूरू क उ॒ तज्ज॑जान॒ गाभ्यां कुसिन्धं सुह॑ढं ब॒भूव॑ ॥ ३ ॥ चतु॑ष्ट॒यम् । यु॒ज्य॒ते॒ । संहि॑तऽअन्तम् । जानु॑ऽभ्याम् । ऊ॒र्ध्वम् । श॒थि॒रम् । कष॑न्धम् । चोणी॒ इति॑ । यत् । ऊ॒रू इति॑ । कः । ऊ॒ इति॑ । तत् । ज॒जा॒न॒ । याभ्या॑म् । कुसन्धम् । सुऽदृढम् | ब॒भूर्व : ३ ॥ कति॑ दे॒वाः क॑त॒मे आ॑स॒न्य उरो॑ ग्रीवाश्च॒क्षुः पूरु॑षस्य । १ So we with all our authoritics, except K who has °च्छ्डौ २ ABBDK Dc C. निर्ऋत्यं. We with RPPJCr. ३P क्रुसिंघम् | We with P JCP.