पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३t अथर्वसंहितायां कति॒ स्तौ ध्य॒दधुः कः क॑ोडौ कति॑ स्क॒न्धान कति॑ पृ॒ष्टीर॑चिन्वन् ॥ ४॥ - · २ कति॑ । दे॒वाः । क॒त॒मे । ते । आसन् | ये | उर॑ः । प्र॒वाः । चि॒युः । पुरु॑षस्य । कति॑ । स्तनौ॑ । वि । अ॒द॒धुः । कः । क॒फोडौ । कति॑ । स्व॒न्धान् । कति॑ । पृ॒ष्टीः अ॒- चिन्वन् ॥ ४ ॥ को अ॑स्य बाहू सम॑भरेंद् वी॒र्ये करवा॒ादिति॑ । अंसौ को अ॑स्य॒ तद् दे॒वः कुसिन्धे॒ अध्या द॑धौ ॥ ५ ॥ कः । अ॒स्य॒ । ब॒हू इति॑ । स॒म् । अ॒भरत् । वी॒र्य॑म् । क॒र॒वत् । इति॑ । अ॑सो॑ । कः । अ॒स्य॒ । तत् । दे॒वः । कुस॑न्धे । अधि॑ । आ । दुधौ ॥ ५ ॥ कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णावि॒मौ नासि॑के॒ चक्ष॑णी॒ भुव॑म् । येष पुरु॒त्रा वि॑ज॒यस्य॑ म॒झनि॒ चतु॑ष्पादो द्वि॒पो यन्ति॒ याम॑म् ॥ ६ ॥ कृ॒ः । स॒प्त । खानि॑ । वि । ततई । शीर्षर्ण । कर्णौ । इ॒मौ । नासि॑िके॒ इति॑ । वर्क्षणी इति॑ । मुर्खम् ।

। येपा॑म् । पुरु॒ऽत्रा । वि॒ऽज॒यस्य॑ । म॒ह्मने॑ । चतु॑ऽपादः । वि॒ऽपद॑ः । यन्त । याम॑म् ॥ ६ ॥ हन्वा॒ोहि॑ जि॒ह्वामद॑धात् पुरूचीमध म॒हीमध शिश्राय॒ वाच॑म् । स आ व॑रीवति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः क उ॒ तञ्चिकेत ॥ ७ ॥ ह॒न्यो॑ । हि । जि॒ह्वाम् । अद॑धात् । पु॒रूचीम् । अध॑ । म॒हीम् । अधि॑ । शि॒श्रा॑य॒ । वाच॑म् । सः । आ । व॒री॑व॒र्त । भुव॑नेषु । अ॒न्तः । अ॒पः । वसा॑नः । कः । ऊ॒ इति॑ । तत् । चि॑के॒त ॥ ७ ॥ मस्तिष्क॑मस्य यत॒मो ललाटै कंकार्टिकां प्रथमो यः क॒पाल॑म् । ● चि॒त्वा चित्यं॒ हन्वा॒ः पू॑रु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥ ६ ॥ म॒स्तिष्क॑म् । अस्य॒ । यत॒मः । ललाट॑म् । क॒कारि॑काम् । प्र॒थ॒मः । यः । क॒पाल॑म् । चि॒ित्वा । चिय॑म् | ह॒न्वः । पुरु॑षस्य | दिव॑म् | रुरोह | कतमः | सः । दे॒वः ॥ ८ ॥ प्रि॒यामि॒याण बहुला स्वप्ने॑ संबाधत॒न्यः । ५KV 'भव. १ Ho we with all our authorities. See Rw. २ We with ABRSP. ३Pते ।. ४ P चि॒िक्युः ।. ७AR कृकाटकां. We with B DKK SV Dc Cs and PÞ J Cr. S चित्यम् ।. DKKVDcCPJCr पृष्ठीर॑°. ६KK शर्माणि. < BCs पुरु॑षस्य॒.