पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू° २.] ४७० दशमं काण्डम् । आ॒न॒न्दानुग्रो नन्दी॑श्च॒ कस्मा॑द् वह॒ति॒ पूरु॑षः ॥ ९ ॥ प्रि॒य॒ऽअ॒प्रि॒याणि॑ । ब॒हुला | स्वप्न॑म् । स॑बाध॒ऽत॒न्धः । आऽनन्दान् । उग्रः । नन्ददा॑न् । च॒ | कस्मा॑त् । वहति । पुरु॑षः ॥ ९ ॥ आति॑रवर्तनः कुतो नु पु॑रु॒षेम॑तिः । राद्धः स॑मृद्धर॒व्य॑द्धिर्म॒तिरुतयः॒ कुत॑ः ॥ १० ॥ ( ४ ) आति॑िः । अव॑र्तिः । निःऽतिः । कुत॑ः । नु । पुरु॑षे | अम॑तिः । राद्धैः । सम्ऽरृद्धिः । अवि॑ऽऋद्धिः । म॒तिः । उत्ऽव॑तयः | कुतेः ॥ १० ॥ (४) को अ॑स्मि॒न्नापो॒ो व्यदधाद् विषूवृतः पुरू॒वृतः सिन्धुसृ॑त्या॑य जा॒ताः । वा अ॑रु॒णा लोहनीस्ताम्रधूम्रा ऊ॒र्ध्वा अवा॑च॒ीः पुरु॑षे ति॒रश्ची॑ः ॥११॥ कः । अ॒स्मि॒न् । आप॑ः । वि । अधा॒ात् । वि॒षु॒ऽवृत॑ः । पु॒रु॒ऽवृत॑ः । स॒न्धुऽसृत्या॑य । जा॒ताः । त॒ती॒ब्राः । अ॒रु॒णाः । लोहि॑नीः । ताम्ब्र॒ऽध्रु॒म्नाः । ऊ॒र्ध्वाः । अवा॑चीः । पुरु॑षे । ति॒रची॑ः ॥११॥ को अ॑स्मिन् रूपम॑दधात् को मझानं च॒ नाम॑ च । गा॒तुं को अ॑स्मि॒न् कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥ १२ ॥ ० • अ॒स्मि॒न् । रू॒पम् । अत् । कः । म॒ह्यान॑म् । च॒ । नाम॑ । च॒ । गातुम् । कः । अस्मिन् | कः | केतुम् । कः | चरित्रा॑णि । पुरु॑षे ॥ १२ ॥ को अ॑स्मिन् प्रा॒णम॑वय॒त् को अ॑पानं व्या॒नमु॑ । समानम॑स्मि॒न को दे॒वोधि॑ि शिश्राय॒ पूरु॑षे ॥ १३ ॥ इति । O • अस्मिन् । प्राणम् । अवयत् । कः । अपानम् । वि॒िऽआनम् । सम्ऽआनम् । अ॒स्मि॑न् । कः | दे॒वः । अधि॑ि । शिक्षाय | पुरुपे ॥ १३ ॥ को अ॑स्मिन् य॒ज्ञम॑दधादेतो॑ दे॒वोधि पूरु॑षे । को अ॑स्मि॒नस॒त्यं कोनृ॑तं॒ कुतो॑ मृत्युः कुतो॒मृत॑म् ॥ १४ ॥ कः । अ॒स्मि॒न् । य॒ज्ञम् । अत् । एक॑ः । दे॒वः । अधि॑ । पुरुषे । कः । अस्मिन् । सत्यम् । कः ७३९ १ A पुरु॑षेम॒तिः. २ K प्रवृद्धि ४K भृत्या॑य. अनृ॑तम् । कुर्तः । मृ॒त्युः । कुत॑ः । अ॒मृत॑म् ॥ १४ ॥ ३ BK RV पुरुवृत: we with ADK Š Decs.