पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४० अथर्वसंहितायां को अ॑स्मै॒वस॒: पर्य॑धा॒ात को अ॒स्यायु॑रकल्पयत् । बलं को अ॑स्मै॒ प्राय॑च्छ॒त को अ॑स्याकल्पयज्जवम् ॥ १५ ॥ कः । अ॒स्मै । वस॑ः । परि॑ । अधा॒त् । कः । अ॒स्य॒ । आयु॑ः । अकल्प॑य॒त् । बल॑म् । कः । अ॒स्मै॒ । प्र । अयच्छत् । कः । अस्य । अकल्पयत् । ज॒वम् ॥ १५ ॥ केनापो॒ो अन्व॑तनुत॒ केनाहरकरोद् रुचे । उ॒षसं॒ केनान्वे॑न्तु॒ केन॑ सायंभुवं द॑दे ॥ १६ ॥ केन॑ । आप॑ः । अनु॑ । अत॒नु॒त॒ । केन॑ । अह॑ः । अकरोत् । रुचे । उ॒षस॑म् । केन॑ । अनु॑ । ए॒न् । केन॑ सा॒ाय॒म्ऽभवम् । दुवे ॥ १६ ॥ को अ॑स्मि॒न् रेतो॒ न्यदि॑धा॒ात तन्तुरा जा॑यता॒मिति॑ । मे॒ध को अ॑स्मि॒न्नध्यो॑ह॒त को बाणं को नृततो॑ दधौ ॥ १७ ॥ कृः । अ॒स्मि॒न् । रेत॑ः । नि । अ॒द॒धा॒ात् । तन्तु॑ः । आ । य॒म् । इति॑ । मे॒धाम् | कः | अ॒स्मि॒न् । अधि॑ि । अ॒ह॒त् । कः । ब॒ाणम् । कः । नृत॑ः । द॒धौ ॥ १७ ॥ केने॒मां भूम॑मौर्णोत् केन॒ पये॑भव॒द् दिव॑म् । केना॒ाभि म॒हा पर्व॑ना॒ान् केन॒ कर्म॑णि॒ पूरु॑षः ॥ १४ ॥ केन॑ । इ॒मम् । भूमि॑म् । अ॒र्णोत् । केन॑ । परि॑ । अ॒भवत् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्वतान् । केन॑ । कर्माणि । पुरु॑षः ॥ १८ ॥ केन॑ पर्जन्यमन्वे॑ति॒ केन सोमं विचक्षणम् । केन॑ य॒ज्ञं च॑ श्रृद्धां च केना॑स्मि॒न् निहि॑तं मनः॑ः ॥ १९ ॥ केन॑ । पर्जन्य॑म् | अनु॑ । ए॒ति॒ । केन॑ । सोम॑म् । वि॒ऽच॒ह्म॒णम् । । । केन॑ । य॒शम् । च । श्रृद्धाम् । च॒ | केन॑ अ॒न् । निऽहि॑तम् । मन॑ः ॥ १९ ॥ केन श्रोत्रियमाप्नोति केने॒मं प॑रमेष्ठिन॑म् । केने॒मम॒ग्निं पू॒रु॑ष॒ः केन॑ सं॑वत्स॒रं म॑मे ॥ २० ॥ (५) केन॑ । श्रोत्र॑यम् । आ॒प्नोति॒ । केन॑ । इ॒मम् । परमे॒ऽस्थन॑म् । केन॑ । इ॒मम् । अ॒ग्निम् । पुरु॑षः । केन॑ स॒म्ऽव॒त्स॒रम् । ममे ॥ २० ॥ ( ५ ) ब्रह्म श्रोत्रियमाप्नोति ब्रमं परमेन॑िम् ।