पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू०२.]४७० दशमं काण्डम् । ब्रमम॒ पूरु॑षो॒ ब्रह्म॑ सं॑वत्स॒रं म॑मे ॥ २१ ॥ ब्रह्म॑ । श्रोत्र॑यम् । आ॒प्नोति॒ । ब्रह्म॑ । इ॒मम् । परमेऽस्थन॑म् । ब्रह्म॑ । इ॒मम् । अ॒ग्निम् । पुरु॑षः । ब्रह्म॑ । स॒ऽव॒त्स॒रम् । ममे ॥ २१ ॥ . केन॑ दे॒वाँ अनु॑ क्षय॑ति॒ केन॒ दैव॑जर्वशः॑ । केनो॒दम॒न्यन्नक्ष॑त्रं केन॒ सत् क्ष॒त्रमु॑च्यते ॥ २२ ॥ केन॑ दे॒वान् । अनु॑ । क्षि॑य॒ति॒ । केन॑ । दैवं॑ऽजनीः | विर्शः । 1 केन॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् | केन॑ | सत् । क्ष॒त्रम् | उ॒च्यते ॥ २२ ॥ ब्रह्म॑ दे॒वाँ अनु॑ यति॒ ब्रह्म॒ दैव॑नी॒र्वशः॑ । ब्रहो॒दम॒न्यन्नक्ष॑नं॒ ब्रह्म॒ सत् क्ष॒त्रमु॑च्यते ॥ २३ ॥ ब्रह्म॑ | दे॒वान् । अनु॑ । क्षयति । ब्रह्म॑ । दैवेऽजनीः । विशेः । ब्रह्म॑ | इदम् । अन्यत् । नक्ष॑त्रम् | ब्रह्म॑ । सत् । क्षत्रम् | उच्यते ॥ २३ ॥ । केने॒यं भूमिर्विहिता केन द्यौरुत्त॑रा हि॒िता । केनो॒दमूर्ध्वं ति॒र्यक् च॒न्तरि॑क्षं व्यथो॑ हि॒तम् ॥ २४ ॥ केन॑ । इ॒यम् । भूमि॑ः । विऽहिता | केन॑ | द्यौः | उत्त॑रा | हि॒ता । । 1 केन॑ इ॒दम् ऊ॒र्ध्वम् । ति॒र्य॑क् । च॒ । अ॒न्तरि॑क्षम् | व्यच॑ः | हि॒तम् ॥ २४ ॥ ब्रह्म॑णा॒ भूमि॒र्वहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता । ब्रहो॒दमूर्ध्वं ति॒र्यक् च॒न्तरि॑क्षं व्यवो॑ हि॒तम् ॥ २५ ॥ ब्रह्म॑णा । भूमि॑ः । विऽहि॑िता । ब्रह्म॑ । यौः | उत्त॑रा | हि॒िता । ब्रह्म॑ । इ॒दम् । ऊ॒र्ध्वम् । ति॒र्यक् । च॒ । अ॒न्तरि॑क्षम् । व्यच॑ | हि॒तम् ॥ २५ ॥ • मूर्धान॑मस्य सं॒सीव्याच॑र्वा हृद॑यं च॒ यत् । स॒स्तप्का॒दूर्ध्वः प्रेर॑य॒त् पव॑मा॒नोधि॑ शीर्ष्तः ॥ २६ ॥ . मूर्धान॑म् । अ॒स्य॒ । स॒म्व्य॑ | अर्थर्वा । हृदयम् । च॒ यत् । म॒स्तिष्कका॑त् । ऊ॒र्ध्वः । प्र । यत् । पर्वमानः | अधि शीर्पतः ॥ २६ ॥ २K शिन् १ A R दे॒वें. We with BDKKŚVD.C witlh BDKKV Dc C.. ४K क्षयनि ९४ ७४१ ३ ARS देवें. WW