पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां तद् वा अर्थर्वणः शिरो देवकोशः समुखितः । तत् प्रा॒णो अ॒भि र॑क्षति॒ शिरो अन्न॒मथो॒ मन॑ः ॥ २७ ॥ तत् । वै । अर्थर्वणः । शिर॑ः । दे॒व॒ऽकोशः । समूऽउंजितः । तत् । प्राणः । अभि | रक्षति | शिर॑ः । अन्न॑म् । अथो इति॑ | मन॑ः ॥ २७ ॥ ऊ॒र्ध्वो नु सृष्टा३ स्ति॒िर्यङ् नु सृष्टा३: सर्वा दिशः पुरु॑ष॒ आ व॑भूवा३ । पुरं यो ब्रह्म॑णो वेद॒ यस्याः पुरु॑ष उ॒च्यते॑ ॥ २४ ॥ ७४२ ऊ॒र्ध्वः । नु । सृ॒ष्टा३ः । ति॒र्यङ् | नु | सृ॒ष्टा३: । सर्वाः । दिर्शः । पुरु॑षः । आ । व॒भुव३ । पु॒र॑म् । यः । ब्रह्म॑णः । वेद॑ । यस्ता॑ः । पुरु॑षः । उ॒च्यते॑ ॥ २८ ॥ यो वै तां ब्रह्म॑णो वेदामृते॒नावृ॑ पुर॑म् ।' तस्मै ब्रह्म॑ च ब्राह्माश्च चक्षु॑ः माणं प्र॒जां द॑दुः ॥ २९ ॥ यः । वै । ताम् । ब्रह्म॑णः | वेद॑ | अमृते॑न । आऽवृ॑ताम् । पुर॑म् । " तस्मै॑ । ब्रह्म॑ । च॒ । ब्र॒ह्माः । च॒ । चक्षु॑ः । प्रा॒ाणम् । प्र॒ऽजाम् । दू॒दुः ॥ २९ ॥ · न वै तं चक्षु॑र्जहाति न प्रा॒णो ज॒रस॑ः पुरा । पुर॒ यो ब्रह्म॑णा॒णो॒ वेद॒ यस्याः पुरु॑ष उ॒च्यते॑ ॥ ३० ॥ न । वै । तम् । चक्षु॑ः । जहाति । न । प्राणः । जरसेः । पुरा । पुर॑म् । यः । ब्रह्म॑णः । वेद॑ । यस्ता॑ः । पुरु॑षः । उ॒च्यते॑ ॥ ३० ॥ 1 अ॒ष्टाच॑ा नव॑द्वारा दे॒वानां॒ां पूर॑यो॒ोध्या । तस्य हिर॒ण्यय॒ः कोश॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥ ३१ ॥ अ॒ष्टा॒ऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पू । अ॒योध्या । तस्या॑म् । हिर॒ण्यय॑ः । कोश॑ः । स्व॒गः | ज्योति॑षा | आऽर्वृतः ॥ ३१ ॥ तस्मि॑न् हिर॒ण्यये॒ कोशे॒ त्र्यरे त्रिम॑तिष्ठिते . . तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विर्दो विदुः ॥ ३२ ॥ तस्मिन् । हिरण्यये॑ । कोशै । त्रिऽअरे । त्रिऽप्र॑तिस्थिते । नस्मि॑न् । यत् । य॒क्षम् । आत्मन्ऽवत् । तत् । वै । ब्रह्म॒ऽविः | वि॒दुः ॥ ३२ ॥ · १ P ऊब्जितः ।. २ Such is the accent and reading of all our anthorities. ३So PP. J चांम् ॥ ४1. Ch· °वाँ ४८. • P ब्रह्मा 1. We with P J Cr.