पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० ३. J४७१ दशमं काण्डम् । म॒भ्राज॑मानां हरिणीं यश॑सा संपरी॑वृताम् । पुरं हिर॒ण्ययीं ब्रह्मा वि॑िवे॒शाप॑राजिताम् ॥ ३३ ॥ (६) प्र॒ऽभ्राज॑मानाम् । हरिणीम् । यश॑सा । स॒ऽपरि॑वृताम् । पुर॑म् । हर॒ण्ययो॑म् । ब्रह्म॑ । आ । वि॒वेश॒ । अप॑राऽजिताम् ॥ ३३ ॥ (६ ) प्रथमेनुवाके द्वितीयं सूक्तम् ॥ इति प्रथमोनुवाकः ॥ अस्मिन् सूक्ते वरणस्य नाम मणेः प्रतापो वीर्ये शत्रुक्षयसामर्थ्य धारयितसर्वदुःखपरिहम्णं च वर्ण्यते । तदनुसारेणैव सांप्रदा- यिकास्तद् विनियोजयन्ति । तद् यथा । शत्रुक्षयादिकामः “अयं मे वरण: " इत्यर्थसूक्तेन दनि मधुनि च त्रिगत्रं वासितं वरणमणि संपात्य अभिमत्र्य यात् सूत्रितं हि । “अयं मे वरण: [ १०. ३] अरतीयोः [१०.६] इति मन्त्रोक्तान् वासितान् बभाति ” इति [को० ३.२] ॥ तथा “ अभयां भयार्तस्य" इति [न°क° १७] विहितायाम् अभ्याख्यायां महाशान्ती वरणमणिबन्धनेपि एतत् सु- क्तम् । उक्तं नक्षत्रकल्पे । “अयं मे वरणो मणिरिति वारणम् अभयायाम्" इति [न° क° १९] ॥ अयं में वरणो म॒णिः स॑पल॒क्षय॑णा॒णो॒ वृषा॑ । तेना र॑भस्व॒ त्वं शत्रून् म मृ॑णीहि॒ दुरस्य॒तः ॥ १ ॥ अ॒यम् । मे॒ । वरणः । म॒णिः | सपत्नऽक्षय॑णः | वृषा॑ । । ७४३ तेन॑ । आ । र॒भस्व॒ । त्वम् । शत्रून् । प्र । मृ॒णीहि॒ । दु॒र॒स्य॒तः ॥ १ ॥ प्रैर्णान्छृणीहि॒ प्र मृणा र॑भस्व म॒णिस्ते॑ अस्तु पु॒रए॒ता पु॒रस्ता॑ति । अवा॑रयन्त वर॒णेन॑ दे॒वा अभ्याचारमसु॑राणां वः ॥ २ ॥ प्र । एनान् । शृणीहि । प्र । मृण । आ । र॒भस्व॒ । म॒णिः । ते । अस्तु । पु॒रःऽर॒ता । पु॒रस्ता॑स् । अवा॑रयन्त । व॒रणेन॑ । दे॒वाः । अ॒भि॒ऽआ॒च॒ारम् । असु॑राणाम् । श्वः॑ऽश्च॑ः ॥ २ ॥ अ॒यं म॒णिव॑र॒णो वि॒श्वभे॑षजः सहस्राक्षो हरि॑तो हिर॒ण्यय॑ः । सते॒ शत्रूनध॑रान् पादयाति॒ पूर्व॒स्तान द॑नुहि॒ ये त्वा॑ वि॒षन्त ॥ ३ ॥ अयम् । म॒णिः । वरणः । विश्वऽभैषजः । सहस्रऽअक्षः | हरितः । हिरण्ययः । सः । त॒ । शत्रून् । अभ॑रान् । पा॒द॒याति॒ | पूर्व॑ः | तान्। द॒नुहि॒ । ये । त्वा॒ । द्वि॒षन्त ॥ ३ ॥ १ K हिरण्मयीं. K हिरण्मयों -hanged from हिण्ययीं. We with A BDRY VDO C P2 J Cr. २ A KR Deणॣ DCs प्रैफॉन्छू° Wwith BK BV ३R म णिवे॑ corrected fron) म॒णिस्तै. We with A BD KRV D. C. ABBDKKR 3 V Ch. श्वश्बं:. We with De and PPTCP.