पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां अ॒यं ते॑ कृ॒र्त्या वित॑ति॒ां पौरु॑षेया भुयात् । अ॒यं त्वा सर्व॑स्मात् पा॒पाद् व॑र॒णो वरयिष्यते ॥ ४ ॥ अ॒यम् । ते॒ । कृ॒त्याम् । विऽत॑ताम् । पौरु॑षेयात् । अ॒यम् । भयात् । अ॒यम् । त्वा । सर्व॑स्मात् । पापात् । वरणः । वारयिष्यते ॥ ४ ॥ वरणो वरयाता अयं दे॒वो वन॒स्पति॑ः । ७४४ यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥ ५ ॥ वरणः । वारयातै । अ॒यम् । दे॒षः । वन॒स्पति॑ः । यक्ष्म॑ः । यः । अ॒स्मिन् । आऽवि॑िष्टः । तम् | ऊं इति॑ दे॒वाः । अवीवरन् ॥ ५ ॥ स्वप्नं सुप्त्वा यदि॒ पश्या॑सि पाप॑ मृ॒गः सृतं यति॒ धावा॒ादजु॑ष्ठाम् । परि॒क्षवाच्छ॒कुनैः पापवा॒ादा म॒णिव॑र॒णो वा॑रयिष्यते ॥ ६ ॥ स्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒ापम् । मृ॒गः । सू॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॑रि॒ऽक्ष॒वात् । श॒कुनैः । पा॒पऽवादात् । अयम् । म॒णिः । बरणः । वारयिष्यते ॥ ६ ॥ अरा॑त्याखा निरृत्या अभिच॒ाराथो॑ भ॒यात् । मृ॒त्योरोजी॑यसो व॒धाद् व॑र॒णो वा॑रयिष्यते ॥ ७ ॥ अरा॑त्याः । त्वा | निःऽर्ऋत्याः । अ॒भि॒ऽचारात् । अथो॒ इति॑ । भ॒यात् । मृ॒स्योः । ओजी॑यसः । व॒धात् । वरणः । वारयिष्यते ॥ ७ ॥ यन्मे॑ मा॒ाता यन्मे॑ पि॒ता भ्रात॑रो यच्च॑ मे॒ स्वा यदेन॑श्च॒कृ॒मा व॒यम् । ततो॑ नो॑नो॒ वारयिष्यते॒यं दे॒वो वन॒स्पति॑ः ॥ ८ ॥ यत् । मे । माता । यत् । मे॒ । पि॒ता । भ्रात॑रः । यत् । च॒ । मे॒ । स्वाः । यत् । एर्नः । w च॒कुम । व॒यम् । तत॑ः । नः । वारयिष्यते । अ॒यम् । दे॒वः । वन॒स्पति॑ः ॥ ८ ॥ व॒रणेन॒ व्य॑पिता॒ भ्रातृ॑व्या मे॒ सव॑न्धर्वः । अस्ते॒ रजो॒ अप्य॑मु॒स्ते॒ म॑न्वध॒म॑ तम॑ः ॥ ९ ॥ च॒रणेन॑ । प्र॒ऽव्य॑थताः । ज्याः । मे। सऽव॑न्धवः । 1 (- अ॒सूते॑म् । रज॑ः । अपि॑ । अगुः ते । १ 3 सबंन्धवाः. । अधमम् । तम॑ः ॥ ९ ॥