पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । अरि॑ष्ट॒ोहमरि॑ष्टगुरायु॑ष्मा॒न्सर्व॑पूरुषः । तं मा॒ायं व॑र॒णो म॒णिः परि॑ पातु वि॒शोद॑शः ॥ १० ॥ (७) अरि॑ष्टः । अहम् । अरि॑ष्ट॒ऽगुः | आयु॑ष्मान् | सर्वेऽपुरुषः । तम् । मा॒ा । अ॒यम् । वर॑णः । म॒णिः । परि॑ । पातु । वि॒शःऽवि॑शः ॥ १० ॥ (७) अयं में वरण उर॑सि॒ राजा॑ दे॒वो वन॒स्पति॑ः । स मे॒ शत्रून् वि बधता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ॥ ११ ॥ अ॒यम् । मे॒ । ब॒र॒णः । उर॑सि । राजा॑ । दे॒वः । वन॒स्पति॑ः । सः । मे॒ शत्रून् । वि । ब॒धाम् । इन्द्र॑ः | दस्यु॑न्ऽइव | असु॑रान् ॥ ११ ॥ इमं विभर्मि वरणमायु॑ष्म शरदः । स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत् ॥ १२ ॥ इ॒मम् । बिभर्मि । वरणम् । आयु॑ष्मान् । शतऽशरदः । [अ०२. सू०३.]४७१ ७४५ सः । मे॒ । रा॒ष्ट्रम् । च॒ । क्ष॒त्रम् | च॒ । प॒शून् | ओज॑ः । च । । दूधत् ॥ १२ ॥ यथा॒ वातो॒ वन॒स्पती॑न् वृक्षान् अ॒नक्तयोज॑सा । ए॒वा स॒पना॑न् मे भ पूर्वोन जाताँ उ॒ताप॑रान् वर॒णस्वा॒ाभि र॑ क्षतु ॥ १३ ॥ यथा॑ । वात॑ः । वन॒स्पती॑न् । वृक्षान् । भुनक्त॑ । ओज॑सा । ए॒व । स॒ऽपत्ना॑न् । मे॒ । अ॒ङ्क् । पूर्वा॑न् । जा॒तान् । उ॒त । अप॑रान् । व॒र॒णः । त्वा॒ । अ॒भि । रक्षतु ॥ १३ ॥ यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान् प्स॒नो वन॒स्पती॑न् । ए॒वा स॒पना॑न् मे प्साहि॒ पूर्वान्० ॥ १४ ॥ यथा॑ । वात॑ः । च॒ । अ॒ग्निः । च । वृक्षान् । प्तः | वन॒स्पती॑न् । 01 स॒पत्वा॑न् । मे॒i | पूर्वान् ।० ॥ १४ ॥ यथा वातेन प्रक्षीण: वृक्षाः शेरे न्यर्पिताः १ P वरुणः । २AKR Dc °युष्मांत'. We with BLŚVC. ३K पूर्वी ४K 'जातानु° for जाताँ उ° ५P [शातः ।. D श्येरे.