पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० ४. J४७२ दशमं काण्डम् | ०। यश॑ः । अ॒ग्नि॒िऽह॒ोत्रे । व॒षरे । यथा॑ । यः ॥ ॥ २२ ॥ । यथा॒ा यशो॑ यज॑माने॒ यथा॒ास्मिन् यज्ञ आर्हितम् । एवा० ॥ २३ ॥ ०॥ यः । यज॑माने । यथा॑ । अस्मिन् । यज्ञे । आऽर्द्दतम् ॥० ॥ २३ ॥ यथा यश॑ः प्र॒जाप॑तो॒ यथा॒स्मिन् प॑रमे॒ष्ठिनि॑ । ए॒वा० ॥ २४ ॥ यथा॑ । यश॑ः । प्र॒जाऽप॑तौ । यथा॑ । अ॒स्मिन् । परमेऽस्थिनि॑ ॥० ॥ २४ ॥ यथा॑ दे॒वेष्व॒मृतं॒ यथे॑षु स॒त्यमाहि॑तम् । ए॒वा में वर॒णो म॒णिः कीर्ति भूतं नि यच्छतु तेज॑सा मा॒ा समु॑क्षतु॒ यश॑सा॒ सम॑नक्कु मा ॥ २५ ॥ (९) यथा॑ । दे॒वेषु॑ । अ॒मृत॑म् । यथा॑ । ए॒षु॒ । स॒त्यम् । आऽहि॑ितम् । एव । मे। वरणः । मणिः । कीर्तिम् । भूति॑म् । नि । यच्छतु । तेज॑सा । मा॒ा । सम् । उ॒क्षतु । यश॑सा । सम् । अ॒क्तु | मा ॥ २५ ॥ ( ९ ) इति द्वितीयेनुवाके प्रथमं सूकम् ॥ ७४७ अस्मिन् सूक्ते नानामस्तेषां च विषाणि तत्तत्प्रतीकाराच कविवास्वियः । सर्पविषयेच मन्त्राः । सर्पविषहारिका- श्रकाश्चिदोषधयः ॥ सांप्रदायिका एवं विनियोजयन्ति । तद् यथा । विषभैषज्ये कर्मणि "इन्द्रस्य प्रथमः " इत्यर्थसूक्तस्य "ब्राह्मणां जज्ञे " इति [४६] सूक्तवद् विनियोगोत्रगन्तव्यः || तथा तत्रैव कर्मणि अनेन सूक्तेन पेहूं पिष्ट्वा अभिमन्य दक्षिणेनान दक्षिणनामापुळे नस्यं ददाति ॥ "पैहूं कीटकम | त्रिणीति के प्रसिद्ध । तं वि" इति केशवः “पैदः हिरण्यवर्णसदृश: कीटश्चित्रितो वा । सपै इत्युच्यते” इति च ॥ तथा “अभिये अनेन सूक्तेन श्वेतवस्त्रवेष्टितं पंद्वम् अभिमन्य यत्राहि भयं तत्र निवनति " इति केशवः ॥ “मढ़ये पद् वस्त्रे वडा स्थापयति तस्मिन् वेरमनि " इति दारिलः || शङ्काविपभैषज्ये कर्मणि "अङ्गादान् प्र च्यावय" इति कचा[ २५] सर्पदष्टं शिरःप्रभृति आप्रपदान्तं इस्तेन माथि । तत्रैव कर्मणि "आरे अभृत्" इति ऋचा [ २६] उल्मुकं प्रताप्य अभिमय ततो विषयणं दृष्ट्वा तत्संमुग्वं क्षिपति । स पदर्शने यतो दष्टस्ततो निरस्पति उल्मुकम् ॥ तद् उक्तं कौशिकेन | “इन्द्रस्य प्रथम इति तक्षकायेति [को ४] उत्तम् [४.६] पै प्रकणं दक्षिणेननद- 'क्षिणस्यां नस्तः । अभिये सिच्यत्रगृहयति । अहाददादू इया प्रपदान | दंश्मोत्तमया निताप्याहिम अभिनिस्पति तो “दष्ट: ” इति [को॰ ४.८ ] ॥ इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृतीय इत् । नामप॒मा रथ॑ स्था॒ाणुमा॑र॒दथ॑र्षत् ॥ १ ॥ इन्द्र॑स्य । प्र॒थ॒मः । रथ॑ः दे॒वाना॑म् | अप॑ । रथे ।स्य तृतीयः । इत् । F अनाम् | अप॒ऽर्मा । रर्थः स्थाणुम् | आत् अर्थ | अर्य॒त् ॥ १ ॥ t $ १ .So all our authorities, Should not we read अमा? २ BBDSC- रथ॑ः स्था॒णु, • We with A KR V Dc. ३ ADRS ? थरिक्त C. धीरपन्. We with BKKVD.