पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां दुर्भः शोचिस्त॒रूण॑क॒मश्व॑स्य॒ वार॑: परु॒षस्य॒ वार॑ः । रथ॑स्य॒ बन्धु॑रम् ॥ २ ॥ । दर्भः । शोचिः | तरुर्णकम् | अश्व॑स्य । वारः । परुषस्य॑ । वारः । रथ॑स्य । बन्धु॑रम् ॥ २ ॥ अव॑ श्वेत प॒दा म॑हि॒ पूर्वे॑ण॒ चाप॑रेण च । उ॒द॒तव दार्वनामर॒सं विषं वरु॒ग्रम् ॥ ३ ॥ अव॑ । श्वेत॒ । प॒दा । ज॒हि॒ । पूर्वेण च । अप॑रेण च । उ॒द॒घृ॒तम्ऽइ॑व । दारु॑ । अहा॑नाम् । अर॒सम् । वि॒षम् । वः । उ॒ग्रम् ॥ ३ ॥ अरंघुषो नि॒मज्योन्मज्य पुन॑रब्रवीत्। उ॒द॒प्सु॒तमि॑व॒ दाव॑हा॒नाम॑र॒सं॑ वि॒षं वरु॒ग्रम ॥ ४ ॥ अम्ऽघुषः । नि॒ऽमज्य॑ | उ॒त्मज्य॑ | पुन॑ः | अब्रवीत् । उ॒द॒प्र॒तम्ऽइ॑व । दारु॑ । अही॒नाम् । अ॒र॒सम् । वि॒षम् । वा॑ः । उ॒ग्रम् ॥ ४ ॥ यै॒वो ह॑न्ति कस॒र्णील॑ पि॒ह्वः श्वा॒त्रमु॒तास॒तम् । पैडो र॑थर्व्याः शिरः सं विभेद पाक्काः ॥ ५ ॥ पैः । ह॒न्त । कसर्णील॑म् । पैः । श्वित्रम् | उ॒त । असितम् । पैः | रथर्व्याः । शिरः सम् । बिभेद्काः ॥ ५ ॥ पैह मेहि प्रथमोनु॑ त्वा वयमेम॑सि । अहीन व्यस्थितात् प॒थो येन॑ स्मा व॒यमे॒मसि॑ ॥ ६ ॥ पैइ॑ । प्र । इहि । प्रथ॒मः । अनु॑ । त्वा॒ । व॒यम् । आ । ईमसि । अन् । वि। अस्यात् । पथः । येन॑ । स्मा॒ । व॒यम् । आऽईमसि ॥ ६ ॥ i ७४८ इदं पैडो अंजायतेदम॑स्य पराय॑णम् । इ॒मान्यव॑तः प॒दा॑हि॒मो वा॒जिनी॑वतः ॥ ७ ॥ १ K पुरु॒षस्य॑ 1. K wead- go in the Namhita too. 3 ADRC- PJ वा॑रु॒ग्रम् W11: BKKŚVD. PCr. ३ ABKKRVD पैदः श्चि॒ित्र° h ॥ Jश्चि॒त्रम् | PP व्ि त्रम् | Cr चि॒त्रम् | We with DSC. PP. ४R पदाअ॑हि॒म्यो ५APJ °हि॒भ्यो Ne 1h BDKKRSVDC. 17