पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० ४.]४७२ दशमं काण्डम् । इ॒दम् । पैछः । अजायत । इ॒दम् । अ॒स्य॒ । पराऽअय॑नम् । इ॒मानि॑ । अव॑तः । प॑दा । अहिऽयः । वाजिनीऽवतः ॥ ७ ॥ संय॑तं॒ न वि ष्प॑र॒द् व्यत्तं॒ न सं य॑मत् । अस्मिन् क्षेत्रे डावही स्त्री व पुश्च॒ तावुभाव॑र॒सा ॥ ८ ॥ सम्ऽय॑तम् । न । वि | स्पर॒त् । वि॒ऽआत॑म् । न । सम् । य॒म॑त् । अ॒स्मि॑न् । क्षेत्रे॑ । छौ । अह॒ही॒ इति॑ । स्त्री । च॒ । पुमा॑न् । च॒ । तौ । उ॒भौ । अरसा ॥ ८॥ अ॒र॒सास॑ इ॒हाह॑यो॒ो ये अन्ति॒ ये च॑ दूर॒के । घनेन॑ ह॒न्म॒ वृश्चिकर्माहि॑ द॒ण्डेनाग॑तम् ॥ ९ ॥ अ॒र॒सास॑ः । इ॒ह । अह॑यः । ये । अन्ति॑ । ये । च॒ । दु॒रके । । घ॒नेन॑ । ह॒न्म॒ । वृश्च॑िकम् । अहि॑म् । द॒ण्डेन॑ । आऽर्गतम् ॥ ९ ॥ अ॒घाश्वस्ये॒दं भे॑ष॒जमु॒भयो॑ः स्व॒जस्य॑ च । इन्द्र॒ो मेहि॑मघा॒ायन्त॒महि॑ पि॒ह्वो अ॑रन्धयत् ॥ १० ॥ (१०) अ॒घऽअ॒श्वस्य॑ । इ॒द्रम् । भेष॒जम् | उ॒भयो॑ः । स्व॒जस्य॑ च । इन्द्र॑ः । मे । अहि॑म् । अत्र॒ऽयन्त॑म् | अहि॑म् | यै॒द्धः । अरन्धयत् ॥ १० ॥ ( १० ) । ७४९ पैह्रस्य॑ मन्महे॒ वयं स्थि॒िरस्य॑ स्थि॒रधा॑नः । इ॒मे प॒श्वा पृदा॑कवः म॒दीध्य॑त आसते ॥ ११ ॥ पैद॒स्य॑ । मन्महे । वयम् । स्थिरस्य॑ । स्थिरऽधा॑नः । इ॒मे । पश्चा | पृदा॑कवः । प्र॒ऽदीध्य॑तः । आसते ॥ ११ ॥ न॒ष्टास॑वो नष्टवि॑िषा ह॒ता इन्द्रेण व॒ज्रिण । जघानेन्द्रो जनिमा वयम् ॥ १२ ॥ न॒ष्ट॒ऽव॑स॒वः । न॒ष्ट॒ऽवि॑षाः | ह॒ताः । इन्द्रे॑ण । व॒ज्रिण .. ज॒धान॑ इन्द्र॑ः । ज॒नि॒मं । त्र॒यम् ॥ १२ ॥ ३ Blhas corrected १२ पादा । २PJ अP अहम्य | We with Cr. 1. this into अॅी. ABDKKR C. अनि॒ PJ अंति॒ i. W with ŚV De fco. ४ P दुरके ।. ५R जनिमा. ९५