पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां हु॒तास्तर॑श्च॑राजयो॒ निषि॑ष्टास॒ पृदा॑कवः । द करतं चि॑त्रं दुर्भेष्व॑सि॒तं ज॑हि ॥ १३ ॥ ह॒ताः । तिर॑श्चिऽराजयः । निऽपि॑िष्ट्रासः | कवः । दवि॑म् । करि॑क्रतम् । वि॒ित्रम् । दर्भेषु॑ । अ॒स॒तम् । जहि ॥ १३ ॥ कैरातका कुंमारका स॒का व॑नति भेष॒जम् । हि॒र॒ण्ययो॑भि॒रधि॑भि॒णि॑री॒णामु॒प॒ सानु॑षु ॥ १४ ॥ कैरातका | कुमारि॒का | सका । खनत | भेषजम् । हिर॒ण्ययो॑भिः । अनि॒िऽभिः । गिरीणाम् । उप॑ । सानु॑षु ॥ १४ ॥ आयम॑गन् युवा॑ भि॒षक् पृ॑नि॒ाप॑राजितः । स वै स्वजस्य॒ जम्भ॑न उ॒भयोवृश्चिकस्य च ॥ १५ ॥ आ । अ॒यम् । अ॒गन् । युवा॑ । भि॒षक् । पु॒श्नि॒ऽहा । अपेराऽजितः । सः । वै । स्वजस्य॑ । जम्भ॑नः । उ॒भयौः | वृश्चिकस्य । च ॥ १५ ॥ इन्द्रो मेहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च । वा॒ाना॒ाप॒र्ज॒न्यो॒भा ॥ १६ ॥ । इन्द्र॑ः । मे॒ । अहि॑म् । अरन्धयत् । मि॒त्रः | च । वरु॑णः । च । उभा ॥ १६ ॥ इन्द्र॒ो मेहि॑मरन्धय॒त् प॒दा॑कुं च पृाक्कम् । स्वजं तिर॑श्विराजं कर्णीलं दशनसिम् ॥ १७ ॥ इन्द्र॑ः । । अहि॑म् । अ॒र॒न्ध॒य॒त् । पृदा॑कुम् । च॒ । पृ॒द॒ाक्कम् । स्वजम् । तिर॑श्चिऽराजिम् । कसर्णील॑म् । दशौनसिम् ॥ १७ ॥ इन्द्रो जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑ । तेषा॑मु॒ तृह्यमा॑णानां कः वि॒त् तेषा॑मस॒द् रस॑ः ॥ १७ ॥ इन्द्र॑ । ज॒घान॒ । प्र॒थ॒मम् । ज॒नि॒तार॑म् । अ॒हे । तव॑ । ७५० १ A B K K V D© श्चि॒त्रं. FPJ अ॒त्रम् | We with BDR.SC CP. 2 D°मृ॒भयो॰ ३ DK °न्योभा. We with BRSVDe Cr