पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०.२. सू° ४.]४७२ दशमं काण्डम् । ७५१ तपा॑म् | ऊं इति । तुह्यमा॑णानाम् । कः । स्व॒त् | तेपा॑म् । अ॒स॒त् । रस॑ः ॥ १८ ॥ सं हि शीर्षाण्यग्रंभं पौष्ठ इ॑व॒ करम् । सिन्धोर्मध्ये परेत्य व्यनिजमहेविषम् ॥ १९ ॥ सम् । हि । शी॒र्पाणि॑ि । अग्र॑भम् । पौजि॑िष्टःऽईव | कव॑रम् । सिन्धः । मध्य॑म् । पराऽइत्य॑ । वि । अनिजम् । अहे: । विषम् ॥ १९ ॥ अहीनां सर्वेषां विषं परो वहन्तु सिन्ध॑वः । ह॒तास्तिर॑श्चिराजयो॒ निरि॑ष्टास॒ पृदा॑कवः ॥ २० ॥ ( ११ ) अदी॑नाम् । सर्वेषाम् । वि॒षम् । परा॑ । ब॒ह॒न्तु॒ । सिन्ध॑वः । हताः । तिर॑श्चिऽराजयः । निऽपि॑िष्टासः | पृदा॑वः ॥ २० ॥ ( ११ ) । ओष॑धीनामहं वृ॑ण उ॒र्वरीरिव साधुया | । नया॒म्यवे॑तीरि॒वाह॑ नि॒रैतु॑ ते वि॒षम् ॥ २१ ॥ ओष॑धीनाम् । अ॒हम् । वृणे । उ॒र्वरी॑ऽव | स॒ध॒ऽया । नयमि । अवैतीःऽइव | अने॑ । निःऽपेतु॑ । ते॒ । वि॒षम् ॥ २१ ॥ यद॒ग्नौ सूर्ये वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत् । कान्दावि॒िषं क॒नम॑कं नि॒िरैत्वैतु॑ ते वि॒िषम् ॥ २२ ॥ यत् । अ॒ग्नौ । सूर्य॑ । वि॒षम् । पृथि॒व्याम् । ओष॑धीषु । यत् । क॒न्वा॒ऽवि॒षम् । क॒नम॑क॒म् । नि॒ऽऐतु॑ । आ । ए॒तु॒ । ते॒ । वि॒षम् ॥ २२ ॥ ये अग्निजा औषधिजा अहा॑नां ये अ॑प्सुजा वि॒िद्युत आवभूवुः । येषां॑ जा॒तानि॑ बहुधा म॒हान्ति॒ तेभ्य॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥ २३ ॥ ये । अ॒ग्नि॒ऽजाः । ओष॑धि॒ऽजाः । अही॒नाम् । ये । अ॒प्सु॒ऽजाः । वि॒ऽयुत॑ः । आ॒ऽय॒भुवुः । येषा॑म् । जा॒तानि॑ ब॒हुऽधा | म॒हान्त । तेभ्य॑ः । सर्पेभ्य॑ः । नम॑सा । वि॒धेम॒ ॥ २३ ॥ तौदी॑ नः॒मा॑सि.क॒न्या॑ घृ॒ता नाम॒ वी । अधस्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम् ॥ २४ ॥ १ ABDRŚV De पौंजिष्ट. P पौजिष्ठ: | We with KK C-PJCe. २ B कुनि- कं. DCs क॒नन्क॑कं. K क॒नत्क॑कं. We with ARŚVbe PPJCP. ३P बहुधा ।