पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५२ अथर्वसंहितायां तौ । नाम॑ । आ॑से॒ । क॒न्या । घृ॒ता । नाम॑ । वै । अ॒स॒ । अ॒ध॒ऽप॒देन॑ । ते॒ । प॒दम् । आ । व॒दे । वि॒ष॒ऽदूष॑णम् ॥ २४ ॥ अदात म च्या॑व हृदयं परि॑ि वर्जय । अर्धा वि॒षस्य॒ यत् तेजो॑वा॒ाचीनं॒ तदे॑तु ते ॥ २५ ॥ । अङ्गा॑ऽअङ्गात् । प्र । व्यवय | हृद॑यम् । परि | वर्जय | अंध॑ । वि॒षस्य॑ । यत् | तेज॑ः । अ॒वा॒चीन॑म् । तत् । एतु । ते ॥ २५ ॥ आरे अभूद् विषम॑रौद् वि॒षे वि॒षम॑मा॒ागपि॑ । . अ॒ग्निर्विषमहेर्निर॑धात सोमो निर॑णयीत् । दु॑ष्टार॒मन्व॑गाद् वि॒षमह॑रमृत ॥ २६ ॥ ( १२ ) आ॒रे । अ॒भृत् । वि॒षम् । अरौत् । वि॒षे | वि॒षम् । ॲप्राक् । अपि॑ । अ॒ग्निः । वि॒षम् । अहः॑ः । निः । अ॒धा॒ात् । सोम॑ः । निः । अनयीत् । दु॑ष्टार॑म् | अनु॑ । अ॒गा॒त् । वि॒षम् | अहि॑ । अ॒मृत॒ ॥ २६ ॥ (१२ ) द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ ॥ इति द्वितीयोनुवाकः ॥ अभिचारकर्मैतत् । शत्रुनाशनसमर्थचलम् उदके प्रवेश्य तदुदके वचत्वं कल्पयित्वा शत्रुम् अभिलक्ष्य तन् प्रक्षिपति । तद् एवम् । आदावषः संयोध्य यस्माद् यूयम् इन्द्रस्यीजों भवथ इन्द्रस्य सहआदि भवथ तस्माद् इन्द्रचर्युप्मान् युक्ताः करोमत्याह । अनन्तरम् इन्द्रस्य भागः अर्थाद् अंशो भवथ सोमस्य भागः स्थ वरुणस्य भागः स्थ मित्रावरुणयोर्भागः स्वयमस्य भागः स्थपितॄणां सवितुश्च भागः स्येत्याह । अनन्तरं योऽपां त्रैलोक्यस्थमकलजलानां भागः पूजनीयो गुष्मासु अर्थात् पूर्वोक्तास्त्रप्सु भवति यव तादृश ऊर्मि: यश्च तादृशो वत्सः अर्थाद् अपां नपानाम वैद्युतोभिः यश्च तादृशो ऋषभ: महाबलः कश्चित् पशुः यश्च अपणं मध्य उ दपद्यतेति वेदप्रसिद्धो हिरण्यगर्भ इति बलवान् आयो देवः यश्च अप्सु वर्तमानो नानावर्णो मप्रतीको मेघः येच अपां मध्ये वर्तमाना अमयस्तान् सर्वान् प्रत्येकं शत्रुं प्रति क्षिपामि तं शत्रुम् अंह हन्यां तम् अनेन मन्त्रेण अनेन कर्मणा अनेन उदवत्रेण विदारयाणी- यह अनन्तरं स्वकृतात् बैहायणाद् अनृततधनपापाद् रक्षणं याचते । अनन्तरं शत्रोरुपरि उदवनं प्रक्षेप्तुं प्रक्रामनि यच प्र क्रामति स्वक्रमं संषोध्य तम् आह त्वं विष्णोः कमोसि अर्थाद् येन क्रमेण विष्णुस्त्रीन् लोकान् आक्रमत तादृशो बलवान् असि स्वयं पृथ्व्या च तीक्षणीकृतं शस्त्रम् असि तेन त्वया शत्रु पृथिव्याः सकाशान्निर्णोदयामीति । तथैव त्वम् अन्तरिक्षतीक्ष्णीकृतोसि द्यांसंशितोसि दिक्संशितोसि आशासंशितोमि ऋक्संशितोसि यज्ञसंशिनोसि ओषधं संशितोसि अप्संशितोसि कृषिसंशितोसि प्राणसंशितोसि तस्मात् तत्तदभिमानिप्रदेशात् तं शूत्रं निर्णोदयानीति । एतदुका जितमस्माभिर्जिताः शत्रुमेटा इत्याह । अन- न्तरं दक्षिणां दिशं सरति कित्सित्वा ताम् अभिमुखो भवतीत्यर्थः । तथैव इतरदिशः सप्तर्षिनाम नक्षत्रं ब्राह्मणांश्च अभि- मुखो भवति प्रत्येकं च तेभ्यः सकाशाद् द्रविणं याचते | यं च शत्रुम् अन्विष्यामि तं इनानि इयं समित् तं तिर्भूत्वा भक्षतु इत्याह । अनन्तरं भुवस्पतिमन्त्रं याचते तथैव अनि वर्च: प्रजाम् आयुश्च याचते। अमिं च यातुधानभेदनं याचते । अन्ते च प्रागपि १ K अर्था (अर्थ in the judas ). २ De वि॒षम॑न॒ागपि॑ subsequently changed to विषम- ABÈDKKRSVCs वि॒षभप्रा॒ागापै. É Cr अप्रोक् 1. We with JP.