पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां जि॒ष्णवे॑ । योगा॑य | ब्र॒ह्म॒ऽयोगैः । वः । युन॒ज्म् ॥ १ ॥ इन्द्र॒स्यौ० । जि॒ष्णवे॒ योगा॑य क्षत्रयो॒ोगे युनज्मि ॥ २ ॥ • योगय । क्षत्रऽयोगः | वः ॥ ॥ २ ॥ ७५४ इन्द्रस्यौज० । जिष्णवे योगा॑येन्द्रयोगैव युनज्मि ॥ ३ ॥ • योगा॑य । इन्द्रऽयोगैः । वः १० ॥ ३ ॥ इन्द्र॒स्यौज॒० । जि॒ष्णवे॒ योगा॑य॒ सोम॑यो॒ोगैव युनज्मि ॥ ४ ॥ ● योगाय । सोमऽयोगैः । वः ० ॥ ४ ॥ 9 इन्द्र॒स्यौज॒० । जि॒ष्णवे॒ योगा॑याप्सुयोगैव युनज्म ॥ ५ ॥ cयोगा॑य । अ॒प्सु॒ऽयोगैः । वः॒ । यु॒न॒ज्मि॒ ॥ ५ ॥ इन्द्र॒स्यौज॒ स्पेन्द्र॑स्य॒ सह॒ स्पेन्द्र॑स्य॒ बल॑ स्पेन्द्र॑स्य वी॒र्य॑ स्पेन्द्र॑स्य नृ॒म्णं स्य॑ । जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भूतान्युप॑ तिष्ठन्तु युक्ता मे आप स्थ ॥ ६ ॥ . इन्द्र॑स्य । ओज॑ः । स्थ॒ । इन्द्र॑स्य । सह॑ः । स्थ॒ | इन्द्र॑स्य । बल॑म् । स्थ॒ | इन्द्र॑स्य । वी र्य॑म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । विश्वा॑नि । मा॒ । भू॒तानि॑ । उप॑ । ति॒ष्ठ॒न्तु । युक्ताः । | आपः | स्थ ॥ ६ ॥ अर्भाग स् । अ॒पां शुक्रमा॑पो देवी॒र्वच अ॒स्मासु॑ धत्त । प्र॒जाप॑तेवो॑ धाम्ना॒स्मै॑ लो॒काय॑ सादये ॥ ७ ॥ अग्नेः । भागः | स्थ | अ॒पाम् । शुक्रभ् । आ॒पः । दे॒वी॒ः । वच॑ः । अ॒स्मामु॑ । ध॒त्त॒ । प्र॒जाऽप॑तेः । वः । धान । अस्सै । लो॒काय॑ । सा॒ादये ॥ ७ ॥ इन्द्र॑स्य भाग स्य॑ 1010 ॥ ८ ॥ इन्द्र॑स्य | भागः | || ८ it ' सोम॑स्य भाग सोम॑स् | भगः । ॥ ॥ ९॥ १ B वीर्य ३१ स्थे 10101 ॥ ९ ॥ 8