पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५६ अथर्वसंहितायां ● अ॒पाम् । ऊर्मिः । अप्ऽसु ।० ॥ १६ ॥ 1 यो व॑ आपो॒ोपा॑ वा॒३ ०० ० ॥ १७ ॥ अपाम् । वत्सः । अप्ऽसु १७ ॥ १७ ॥ यो व॑ आपो॒पां वृ॑ष॒भोप्सु 0101010 ॥ १७ ॥ • अपाम् । वृषभः | अप्ऽसु ० ॥ १८ ॥ 1 यो व॑ आपो॒पां ह॑रण्यग॒र्भोप्सु ०1०1०1० ॥ १९ ॥ • अपाम् । हिरण्य॒ऽगर्भः | अप्ऽसु |७ ॥ १९ ॥ यो व॑ आयो॒पामश्मा॒ पृश्नव्यो३प्सु] 0 10 1010 |॥ २० ॥ ( १४ ) यः । वः॒ः । आ॒पः । अ॒पाम् । अश्मा॑ । पृश्निः । दि॒व्यः । अ॒प्सु | अन्तः । य॒जुष्यः । देवयज॑नः । इ॒दम् । तम् । अति॑ । सु॒जा॒ामि॒ । तम् । मो॑ ।७ ॥ तेन॑ । तम् ।७ ॥ २० ॥ (१४) ये व॑ आपोपाम॒ग्नयोप्स्व॑न्तये॑जुष्य देव॒यज॑नाः । इ॒दं तानत सृजामि॒ तान् माभ्यव॑निक्षि । तैस्तम॒भ्यति॑सृजामो॒ यो॒स्मान् द्वेष्टि॒ य॑ व॒यं द्वि॒ष्मः । तं वधेयं तं स्लृषीयानेन॒ ब्रह्म॑णानेन॒ कर्म॑णानया॑ मे॒न्या ॥ २१ ॥ ये । वः॒ः । आ॒पः॑ः । अ॒षाम् । अ॒ग्नय॑ः । अ॒प्ऽसु । अ॒न्तः । य॒ज॒प्याः । दे॒व॒ऽयज॑नाः । इ॒दम् । तान्॑ । अति॑ । सृजामि॒ । तान् । मा । अ॒भि॒ऽअव॑निश्चि । तैः । तम् । अ॒भि॒ऽअति॑सृजामः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒प्मः । तम् । वधेयम् । तम् । स्तु॒ष्टीय॒ | अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ मे॒न्या ॥ २१ ॥ यदर्वाचीनं त्रैहायणादनृतं किं चौदिम । आपो॑ मा॒ तस्मा॒ात् सर्व॑स्माद् दुरि॒तात् प॒न्त्वंह॑सः ॥ २२ ॥ यत् । अर्वाचीन॑म् । त्रैायनात् । अनु॑तम् । किम् । च । ऊदिम । १ BK KV C व॒त्सो१. We with Le २ BK KS वृ॑ष॒भो१. We with Dc. ' ३ K KV °गभां१. We with B Dr. ५ ४P. मा।. KKV यो स्मा', We with BDS De We with A BKS VDCs PP J C. ६ BDKRCr. 'यात्वह॑सः