पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् | तत्र प्रथमा । मानये॒ वाच॑मीरय वृष॒भाय॑ क्षितती॒नाम् । स नः॑ः पर्षदति॒ विष॑ः ॥ १ ॥ म । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृष॒भाय॑ । पि॒तीनाम । स । नः॒ । प॒र्षत् । अति॑ । द्विषि॑ः ॥ १ ॥ [अ० ४. सू० ३४.]२०७ हे स्तोत: अग्नये रक्षसां हन्त्रे देवाय स्तुतिलक्षणां वाचं प्रेरय प्रकर्षेण उच्चारय । कीदृशाय | क्षितीनां मनुष्याणां वृषभाय कामाभिवर्षकाय । स: अग्निः नः अस्मान् द्विषः शत्रून् रक्षः पिशाचादीन् अति पर्षत् अ- तिपारयतु । Xपू पालनपूरणयोः अस्मात् लेटि अडागमः । “सि- बहुलम इति सिप् ॥ 66 ,, द्वितीया ॥ यो रक्षसि नि॒जूर्व॑त्य॒ग्निस्ति॒िग्मेन॑ श॒शो॒चिषा॑ । स नः॑ः पर्षति॒ द्विषि॑ ॥ २ ॥ यः । रक्षसि । नि॒ऽजूर्वेति । अ॒ग्निः । ति॒ग्मेन॑ । शो॒शो॒चिषा॑ । सः । नः । पर्षत् | अति॑ि | द्विषः ॥ २॥ १ योग्निः तिग्मेन तीक्ष्णेन शोचिषा तेजसा रक्षांसि निजूर्वति, निहिन- स्ति । सन इत्यादि गतम् ॥ तृतीया ॥ यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स नः॑ः पर्षदत्ति॒ द्विषि॑ ॥ ३ ॥ यः । पर॑स्याः । प॒राऽवत॑ः । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते । सः । नुः । पर्षत् । अते । द्विषः ॥ ३ ॥ योनिः परस्याः परावतः अत्यन्तदूरदेशाद् धन्व मरुभूमि जलवर्जितं ( १ R निर्जूर्व. 1S' क्षतीनां 6 too Sáyana's test. 3: