पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां विष्णो: मसि सहा दिशितो मन॑स्तेजाः । दि॑िशोनु॒ वि क्र॑मे॒हं दि॒ग्भ्यस्तं ०१० ॥ २४ ॥ • सपन॒ऽहा । दिक्ऽसंशितः | मन॑ःऽतेजाः । ७५८ दिश॑ः । अनु॑ । वि । त्र॒मे | अहम् । कूऽभ्यः । तम् ॥ ७ ॥ २८ ॥ विष्णो: कमौसि सपलहाशा॑संशितो वात॑तेजाः । आशा अनु॒ वि क्र॑मे॒हमाशा॑भ्य॒स्त॑ ०1० ॥ २९ ॥ • सपनऽहा । आशा॑ऽसंशितः । वात॑ऽतेजाः । आशः । अनु॑ । वि। क्रमे | अहम् । आशा॑भ्यः | तम् १० ॥ २९ ॥ विष्णो: कमसि सपहं ऋक्संशितः साम॑तेजाः । ऋचोनु॒ वि क॑मे॒हमृग्भ्यस्त॑ ०1० ॥ ३० ॥ (१५) • स॒पत्न॒ऽहा । ॠक्ऽसि॑शितः । साम॑ऽतेजाः । ॠच॑ः । अनु॑ । वि । क्रमे | अहम् । ऋक्ऽभ्यः | तम् १० ॥ ३० ॥ ( १५ विष्णो: क्रमसि सपहा य॒ज्ञसंशितो ब्रह्म॑तेजाः । य॒ज्ञमनु॒ वि क्र॑मे॒हं य॒ज्ञात् ०१० ॥ ३१ ॥ • सपत्नऽहा । यशऽसंशितः । ब्रह्म॑ऽतेजाः । य॒ज्ञम् । अनु॑ । वि । ऋ॒मे । अ॒हम् । य॒शात् । तम् ।० ॥ ३१ ॥ विष्णो: क्रमो॑सि सपौष॑धीसंशितः सोम॑तेजाः । ओष॑धीरनु॒ वि क्र॑मे॒हमोष॑धीभ्य॒स्तं ०१० ॥ ३२ ॥ • स॒पत्न॒ऽहा । ओष॑धीऽसंशितः । सोम॑ऽतेजाः । ओष॑धीः । अनु॑ । वि। क्रमे । अ॒हम् । ओष॑धीभ्यः । तम् |७ ॥ ३२ ॥ विष्णो॒ क्रमो॑सि सपल॒हाप्सुस॑शितो॒ वरु॑णतेजः । अ॒पोनु॒ वि भ॑मे॒हम॒यस् ०१० ॥ ३३ ॥ • सपत्नऽहा । अप्सुऽसैशितः । वरु॑णऽतेजाः । अपः । अनु॑ । वि । मे। अहम् | अभ्यः । तम् ॥ ॥ ३३ ॥ १R दिशो २BKKRVDO सपलहा. We with ADRS C-. ३ J अपेः । P अर्पः ।.