पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ५.] ४७३ दशमं काण्डम् । विष्णो॒ क्रमो॑सि सपल॒हा कृ॒षस॑शि॒र्तोन्न॑तेजाः । कृषिमनु॒ वि क्र॑मे॒हं कृष्य॑ास्तं ०१० ॥ ३४ ॥ • स॒पत्र॒ऽहा । कृषिऽसि॑शितः । अन्न॑ऽतेजाः । कृ॒षम् । अनु॑ । बि । क्र॒मे॒ । अ॒हम् । कृप्या॑ः । तम् । ॥ ३४ ॥ विष्णोः क्रमसि सपहा माणसंशितः पुरु॑षतेजाः । .७५९ प्रा॒ाणमनु॒ वि क॑मे॒हं प्रा॒ाणात् तं निर्भेजामो यो३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जीवीत् तं प्राणो ज॑हातु ॥ ३५ ॥ विष्णो॑ः । क्रम॑ः । अ॒सि॒ । स॒पत्न॒ऽहा | प्रा॒ाणऽसंशितः । पुरु॑षऽतेजाः | प्रा॒णम् । अनु॑ । वि । मे | अहम् । णात् । तम् । निः । भजामः । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । वयम् । द्विप्मः । सः । मा । जीवीत् । तम् । प्राणः । जहातु ॥ ३५ ॥ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्य॑ष्ठ॒ विश्वा॒ पृत॑ना॒ अरा॑तीः । इ॒दम॒हमा॑मु॒ष्याय॒णस्या॒मुष्या॑ पु॒त्रस्य॒ वर्च॒स्तेज॑: प्रा॒णमायु॒नं वे॑ष्टया- दमे॑नमधरा पादयामि ॥ ३६॥ जि॒तम् । अ॒स्माक॑म् । उत्ऽभि॑िन्नम् । अ॒स्माक॑म् । अ॒भि । अ॒स्था॒ाम् । विश्वा॑ः । पृत॑नाः । अरा॑तीः । इ॒दम् । अ॒हम् । आ॒मु॒प्याय॒णस्य॑ । अ॒मुप्या॑ः । पु॒त्रस्य॑ । वच॑ः । तेज॑ः । आ॒णम् । आयु॑ । नि । वेट॒यामि॒ | इदम् । ए॒न॒म् । अथ॒राञ्च॑म् | पायाम ॥ ३६ ॥ सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते दक्षिणा॒मन्वा॒वृत॑म् । सा मे॒ द्रवि॑णं यच्छतु सा में ब्राह्मणवर्च॒सम् ॥ ३७ ॥ सूर्य॑स्य । आ॒ऽवृत॑म् । अ॒नु॒ऽआव॑ । दक्षिणाम् । अनु॑ । आ॒ऽवृत॑म् । सा । मे॒ । द्रवि॑णम् ।' य॒च्छत | सा | मे । ब्राह्मणऽवर्चसम ॥ ३७ ॥ दिशो ज्योतिष्मतीर॒भ्यः व॑र्ते ।

१ K V कृप्यासं॰ ( V कृप्यात् iisthe jpredits ). २ AR 4. We with BDKKV De Cs. ३ BB भ्यंष्टां