पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां तामे द्रवर्ण यच्छन्तु॒ ता में ब्राह्मणवर्च॒सम् ॥ ३४ ॥ दिर्शः । ज्योति॑िष्मतीः । अभिऽआव॑र्ते । ७६० 1 ताः । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु | ताः । मे |७ ॥ ३८ ॥ सप्तर्ऋषीनभ्यावर्ते । ते मे॒ द्रवि॑णं यच्छन्तु॒ ते में ब्राह्मणवर्च॒सम् ॥ ३९ ॥ सप्त॒ऽऋषीन् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ ।० ॥ ३९ ॥ ब्रह्माभ्याव॑ । तन्मे द्रवि॑णं ब्रह्म॑ । अभिऽआव॑र्ते । यच्छतु ब्राह्मणवर्चसम् ॥ ४० ॥ (१६ ) तत् । मे॒ । द्ववि॑णम् । य॒च्छतु । तत् । मे ।७ ॥ ४० ॥ (१६) ब्राह्मणोँ अभ्याव॑र्ते । ते मे द्रविणं यच्छन्तु ते में ब्राह्मणवर्चसम् ॥ ४१ ॥ ब्रह्म॒णन् । अभि॒ऽआव॑तें । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे । ब्राह्मणऽवर्चसम् ॥ ४१ ॥ यं व॒यं मृगया॑महे॒ तं व॒धै स्तृ॑णवामहै । व्याते॑ परमे॒ष्ठनो॒ ब्रह्म॒णापी॒पदाम॒ तम् ॥ ४२ ॥ यम् । व॒यम् । मृ॒गया॑महे॒ । तम् । व॒धैः । स्तृ॒णवामहः॑ । विऽशान्तै । परमेऽस्थिः । ब्रह्म॑णा । आ । अपीपदाम | तम् ॥ ४२ ॥ वैश्वा॒न॒रस्य॒ द॑ष्द्रा॑भ्या॑ ह॒तिस्तं॒ सम॑धाद॒द्भि । इ॒यं तं प्स॒त्वाहु॑तिः स॒मिद् दे॒वी सहयसी ॥ ४३ ॥ वै॒श्वा॒न॒रस्य॑ । द॑भ्याम् । ह॒तिः । तम् । सम् । अधात् । अ॒भि । इयम् । तम् । प्स॒तु । आऽहु॑तिः । स॒म्ऽइत् । दे॒वी । सयसी ॥ ४३ १] DSC- सप्तर्षी. We with A BKKRVDC. ०२ADR ब्राह्मणै. We with B KKS VDC C..