पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अं॰.३. सू° ५.] ४७३ राज्ञो वरु॑णस्य बन्धो सि दशमं काण्डंम् । मुमा॑मु॒ष्याय॒णम॒मुष्या॑ पु॒त्रमन्ने॑ प्र॒णे ब॑धान ॥ ४४ ॥ राश॑ः । वरु॑णस्य । य॒न्धः । अ॒सि॒ । सः । अ॒मुम् । आ॒मु॑ण्या॒ाय॒णम् । अ॒मुष्या॑ः । पु॒त्रम् । अन्ने॑ । प्रा॒णे | व॒धा॒न॒ ॥ ४४ ॥ यत् ते॒ अन्नै भुवस्पत आणि॒य॑ति॑ पृथि॒वीमनु॑ । तस्य॑ न॒स्त्वं भुवस्ये॑ते संमयेच्छ प्रजापते ॥ ४५ ॥ यत् । ते॒ । अन्न॑म् । भुव॒ः । पते॒ । आ॒ऽधि॑यति॑ । पृथि॒वीम् । अनु॑ । तस्य॑ । नः॒ः । त्वम् । भुव॒ः । पते । स॒म्ऽप्रय॑च्छ । प्र॒जाऽपते ॥ ४५ ॥ अपो दिव्या अंचायिषं रसैन सम॑प्र॒क्ष्महि । पर्यस्वान आगमं तं मा सं सृ॑ज वर्चेसा ॥ ४६ ॥ अ॒पः । दि॒व्याः । अचाय॒पम् । रसैन । सम् । अ॒पृ॒क्ष्महि । पय॑स्वान् । अ॒ग्ने॒ । आ । अगम॒म् | तम् | मा॒ा | सम् | सृज॒ | वच॑सा ॥ ४६ ॥ सं मा॑ग्ने॒ वच॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । । वि॒द्युमे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् सह ऋषिभिः ॥ ४७ ॥ सम् । मा॒ । अग्ने॒ । वर्च॑सा । सृज॒ । सम् । प्र॒ऽजया॑ | सम् । आयु॑षा । वि॒द्युः । मे॒ । अ॒स्य । दे॒वाः | इन्द्र॑ः । वि॒धा॒ात् । स॒ह । ऋषि॑ऽभिः ॥ ४७ ॥ ७६१ यद॑ग्ने अ॒द्य मि॑िथु॒ना शर्पानो॒ याचस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शरव्या ३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये गातु॒धाना॑न् ॥४७॥ १ . KKV सो .. ३ K भुवनस्पत. PPJ. यत् । अ॒ग्ने॒ । अ॒द्य । मिथु॒ना । शपा॑तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय॑न्त । र॒भाः । म॒न्योः । मन॑सः 1 श॒र॒व्य∫ । जाय॑ते । या । तया॑ वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥४८॥ परा॑ शृणीहि॒ि तप॑मा यातुधानान् परामे रखो हरसा शृणीहि । परार्चिा मूर॑देव छृणीहि॒ परा॑सु॒तृप॒ः शोशु॑चतः शृणीहि ॥ ४९ ॥ २ Irona hre to vers 6 of nest hymn Plas no accents ४ B onee lul °यं°. KK आज़याँतै We with ABDRŚVDecs