पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६२ अथर्वसंहितायां 1 परा॑ । शृ॒णीहि॒ । तपै॑सा । य॒ातु॒ऽधाना॑नं॒॑ । परा॑ । अ॒ग्ने॒ । रक्ष॑ः । हर॑सा । शृणीहि । परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णीहि॒ परा॑ । अ॒सुऽतृप॑ः । शोशु॑चतः । शृ॒णीहि॒ ॥४९॥ अ॒पाम॑स्मै॒ वज्रं म ह॑रामि॒ चतु॑र्भृष्टिं शीर्षभिया॑य वि॒द्वान् । सो अ॒स्याङ्गा॑नि॒ प्र शृ॒णातु॒ सर्वा॑ तन्मे॑ दे॒वा अनु॑ जा अ॒पाम् । अ॒स्मै । वज्र॑म् । प्र | हरामि॒ । चर्तुःऽभृष्टिम् । शीर्षऽभिद्या॑य । वि॒द्वान् । सः । अ॒स्य॒ । अङ्गा॑नि । प्र । शृ॒णातु । सर्वा॑ । तत् । मे | दे॒वाः । अनु॑ । जा॒न॒न्तु॒ । विश्वे॑ ॥ ५० ॥ (१७ ) जानन्तु 'विश्वे॑ ॥५०॥ (१७) ' ॥ इति तृतीयेनुवाके प्रथमं सूक्तम् ॥ खदिरकाष्टफालविकारं मणि शत्रुनाशाय तथा सर्वकामाप्तये यनाति सूक्तेमानेनं ॥ सांप्रदायिका हि वक्ष्यमाणप्रकारेण वि- नियुकन्ति ॥ मकाममियर्थ खदिरफालमणि त्रिवासितं कृत्वा हिरण्यवेष्टितं कृत्वा "एतमिध्मम् " [३५] इत्युचा इध्मम् उपसमाधाय “ तमिमं देवता ” [१९] इति वासितम् उहुण्य आसाद्य " अगतीयोः " इत्यर्थमुक्तेन संपान्याभिमन्या “ब्रह्मणा तेजसा " [ ३० ] इनि ऋचा मध्नाति । यस्मात् सर्वे कामाः संपद्यन्तेनेन मणिना तस्माद् अयं मणिः सर्वकामः । तथा च सूत्रम् | “आयमगन् [३.५] अयं प्रतिसरः [८.५] अयं मे वरण: [१०.३] अगतीयोः [१०.६] इति मन्त्रोक्तान् वासितान् 'बभाति । उत्तमस्य चतुगे जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य वैधं पर्यस्यति । एतमिध्मम् इत्युपसमाधाय तमिमं "देवता इति वासितम् अहुप्य ब्रह्मणा तेजमेति याति" इति [को०३.२] | मन्त्रोक्तान् मन्त्रोत्तद्रव्यविकारान् । वासि तान् त्रयोदश्यादयस्तिस्रो यास्तिथयस्तासु विधिवद् दधिमधुनि वारितान् । बन्धनस्थानं च मन्त्रस्थम् | उत्तमस्य अरतीयो- रिति सूक्तस्य । अवभुज्य कुटिलां कृत्वा । वैधं पर्यस्यति त्रिरावेटयति । पार्श्व सर्वतो वेटनम् आयमेन | शिरसि अन्धनक- रणम् अधिरोहत्विति लिङ्गात् । इत्यादि दारिलः || " तथा पर्शो! ऋथ्यमानयूपानुमन्त्रणे इदं सूक्तं विनियुक्तम् । तद् उक्तं वैताने । “अरातीयोरिति ग्रूपं वृथ्व्यमानम् अनुम- यते” इति [वं० २.६ ] ॥ तथा “ पार्थिवीं भूमिकामस्य” इति [२० ऋ० १७] विहितायां पार्थिव्यां महाशान्ती खदिरफालमणिबन्धनेषि एतत् सूक्तं विनियुज्यते । तद् उक्त नक्षत्रकल्पे । “अरातीयोरिति फालं पार्थिव्याम्” इति [ न० क° १९ ] ॥ अरातीयोर्भ्रातृव्यस्य दुर्हादौ द्विषतः शिरेः । अपि॑ वृ॒श्व॒म्योज॑सा ॥ १ ॥ अ॒राति॒ऽयोः । भ्रातृ॑व्यस्य । दु॒ऽऽहादे॑ः । द्वि॒िष॒तः । शिर॑ः । अपि॑ । वृ॒श्चा॒ामि॒ । ओज॑सा ॥ १ ॥ वर्म॒ मह्य॑म॒यं म॒णिः फलज्जतः क॑रिष्यति । पूर्णो म॒न्थेन॒ मार्गमद् रसैन स॒ह वर्च॑सा ॥ २ ॥ १BS मथेन.