पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० ६.] ४७४ दशमं काण्डम् । • वर्म॑ । मह्य॑म् । अ॒यम् । म॒णिः | फत् । जातः । करिष्यति । पू॒र्णः । म॒न्थेन॑ । मा॒ा । आ । अ॒गम॒त् । रसैन । स॒ह । वर्च॑सा ॥ २ ॥ यत् त्वा॑ शिक्कः पराव॑धीत् तक्षा हस्ते॑न॒ वास्या॑ । आप॑स्व॒ तस्मा॑ज्जीव॒ला: पुनन्तु॒ शुच॑य॒ शुचि॑म् ॥ ३ ॥ यत् । त्वा । शिक्कः । परा॒ऽअव॑धीत् । तक्ष । हस्तैन । स्या॑ । आप॑ः । त्वा॒ । तस्मा॑त् । जी॒व॒लाः । पु॒नन्तु॑ । शु॒च॑यः । शुचि॑म् ॥ ३ ॥ हिर॑ण्यस्रग॒यं॑ म॒णिः श्रद्धां य॒ज्ञं म॑ह॒ो दध॑त् । गृ॒हे व॑स॒तु॒ नोति॑थिः ॥ ४ ॥ . हिर॑ण्यऽस्रक् । अ॒यम् । म॒णिः । श्रृद्धाम् । य॒ज्ञम् । मह॑ः । दध॑त् । गृ॒हे । व॒स॒तु॒ । नः॒ । अति॑िथिः ॥ ४ ॥ तस्मै॑ घृतं सु॑रो॒ मध्वन्न॑मन्त्रं दामहे । स नः॑ पि॒तेव॑ पु॒त्रेभ्यः॒ श्रेयश्च म॒णिरेत्य॑ ॥ ५ ॥ ७६३ तस्मै॑ । घृ॒तम् । सुरा॑म् । मधु॑ । अन॑म्ऽअन्नम् । क्ष॒दामहे । सः । नः॒ः । पि॒ताऽइ॑व । पु॒त्रेभ्य॑ः । श्रेय॑ऽश्रेयः । चि॒क॒न्स॒तु॒ । भूय॑ऽभूयः । श्वःऽश्व॑ः । दे॒वेभ्यः॑ः । म॒णिः । आऽइय॑ ॥ ५ ॥ भूयो॑भूयः॒ श्वश्वा॑दे॒वेभ्यो॑ यमव॑भा॒ाद् बृह॒स्पति॑र्म॒णिं फालं घृतश्श्रुत॑मु॒ग्रं खदरमोज॑से । तम॒ग्नि: प्रत्य॑मु॒ञ्चत॒ सो अ॑स्मै दुह॒ आज्यं॒ भूयो॑भूय॒ श्वश्व॒स्त्वंद्वि- २B म॑हो. ३ ADR Dc सुखं. ६ So far P has no accents. षतो ज॑हि ॥ ६ ॥ . यम् । अव॑ध्नत् । बृह॒स्प॑ति॑ः । म॒णिम् । फल॑म् । घृ॒त॒ऽश्रु॒त॑म् | उ॒ग्रम् । व॒दि॒रम । ओज॑से । - तम् । अ॒ग्निः । प्रति॑ । अमुञ्चत । सः । अ॒स्मै | दुहे। ज्य॑म् । भूर्यःऽभूयः । श्वःऽश्व॑ः ।, तेन॑ । त्वम् । द्विष॒तः । यमव॑ाद् बृह॒स्पति॑म॒णि० । १ P फलात् /. thoritics read eat. ४RJP °युत.. ५All our au- P फर्लम् । ८P आज्या॑म् ।.