पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । स भिषग्भ्यां महो दुड़े भूर्योभूयः॒० ॥ १२ ॥ • तेन॑ । इ॒माम् । म॒णिना॑ । कृ॒षिम् | अश्विनौ । अ॒भि । रक्षतः । सः । भि॒षक्ऽभ्या॑म् । महः॑ । दुट्टे | ॥ १२ ॥ यमव॑० । तं विध॑त् सवि॒ता म॒णं तेने॒दम॑जय॒त् स्वे॑ः । सो अ॑स्मै सू॒नृतो॑ दुते॒ भूयो॑भूय॒० ॥ १३ ॥ • तम् । विन॑त् । स॒वि॒ता । म॒णिम् । तेन॑ । इ॒दम् । अजयत् । स्वः । सः । अ॒स्मै॒ । सू॒नृता॑म् । दु॒हे॒ |० ॥ १३ ॥ यमबo | तमो बिभ्रतीर्मणि सदा॑ धाव॒न्त्यक्षताः । स आ॑भ्यो॒मृत॒मिद् दु॑ह॒ भूयो॑भूयः॒० ॥ १४ ॥ [अ॰३॰ सू° ६.] ४७४ • तम् । आप॑ः । बितीः । म॒णिम् । सदा॑ । धावन्ति । अक्षिताः । स । आ॒भ्यः॒ । अ॒मृत॑म् । इत् । दुट्टे 1० ॥ १४ ॥ यम० । तं राजा॒ वरु॑णो म॒णं प्रत्य॑मुञ्चत शंभुव॑म् । सो अ॑स्मै स॒त्यमद् दु॑ह॒ भूयो॑भूयः॒० ॥ १५ ॥ ॰तम् । राजा॑ । वरु॑णः । म॒णिम् । प्रति॑ । अ॒मृ॒ञ्च॒त॒ । श॒म्ऽभुव॑म् । सः । अस्मै । स॒त्यम् । इत् १० ॥ १५ ॥ यमव॑० । तं दे॒वा बिभ्रंतो म॒णि सर्वोलोकान् यु॒धाज॑यन् । स ए॑भ्यो॒ो जिति॒मद् दु॑ह॒ भूयो॑भूय॒० ॥ १६ ॥ 1 तम् । दे॒वाः । बिन॑तः । म॒णिम् । सर्वा॑न् । लो॒कान् । युधा । अंजयन् । सः । एभ्यः । जिति॑िम् । इत् ।० ॥ १६ : यमव॑भाद् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवः॑ । तमिमं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त शंभुव॑म् । स अभ्यो॒ विश्व॒मिद् दु॑ह॒ भूयो॑भूयः वःश्च॒वं वि॑ष॒तो ज॑हि ॥१७॥ BK °जय॒न्त्स्वः॑ १ तिम् ।. ADS J. २JPage this to अलंयन् | Cr अजेयन् 1. We with b. ३P . We with Þ J CP. BBKKRVDe Cspn Cr प्रत्य॑मुंचत. • We with 4ABBDKKRÎ VDeCs श्वश्वस्तेन.