पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां यम् । अव॑ध्नात् । श्रृह॒स्पति॑ः । वाता॑य । म॒णम् । आ॒शवं॑ । तम् । इ॒मम् । दे॒वता॑ः । म॒णिम् । प्रति॑ | अमु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । सः । आ॒भ्यः॒ः । विव॑म् । इत् । दुद्दे । भूर्यःऽभूयः । श्वःऽर्ध्वः । तेन॑ । त्वम् । द्विषतः । जहि ॥ १७ ॥ ऋ॒तव॒स्तम॑बनतार्ति॒वास्तम॑बभ्रत । संवत्स॒रस्तं बड्दा सबै भूतं वि रक्षति ॥ १८ ॥ ऋ॒तवः॑ । तम् । अ॒वघ्नत॒ । आर्तवाः । तम् । अवनत । स॒म्ऽव॒त्स॒रः । तम् । ब॒र्ध्वा । सर्व॑म् । भू॒तम् । वि । र॒क्षति॒ ॥ १८ ॥ अन्तर्देशा अंबभत म॒दिश॒स्तम॑बभ्रत । प्र॒जाप॑तिसृष्टो म॒णिद्वै॑ष॒तो मेध॑रौँ अकः ॥ १९ ॥ 1 अ॒न्तःऽदे॒शाः । अवघ्नत । प्र॒ऽदिश॑ः । तम् । अवनत । प्र॒जाप॑तिऽसृष्टः । म॒णिः । द्विष॒तः । मे॒ । अध॑रान् । अकः ॥ १९ ॥ अर्थर्वाणो अबभतापर्वणा अंबभत । तैमे॑दिनो॒ अङ्गि॑रो दस्यू॑नां बिभिदुः पुर॒स्तेन॒ त्वं द्विष॒तो जहि ॥२०॥ (१५) अर्थर्वाणः । अवनत । आथर्वणाः । अबभ्रत । तैः । मे॒दिन॑ः। अङ्गि॑रसः। दस्यू॑नाम् । वि॒भि॒दुः । पुर॑ः । तेन॑ । त्वम् । द्वि॒ष॒तः । ज॒हि॒ ॥ २०॥ ( १९ ) तं धाता प्रत्य॑मुखत॒ स भूतं व्य कल्पयत् । तेन त्वं द्विषो जहि ॥ २१ ॥ तम् । धा॒ता । प्रति॑ । अमुञ्चत । सः । भूतम् | वि । अकल्पयत् । तेन॑ । त्वम् । द्विषतः । जहि ॥ २१ ॥ यमव॑भा॒ाद् बृह॒स्पति॑र्दे॒वेभ्यो असु॑रक्षितिम् । स माय॑ म॒णिराम॑मंद रसैन स॒ह वर्च॑सा ॥ २२ ॥ यम् । अव॑घ्नात् । बृह॒स्पति॑ः । दे॒वेभ्य॑ः । असु॑रऽक्षितिम् । सः । मा । अयम् । मणिः । आ । अगमत् । रसैन । स॒ह । वर्च॑सा ॥ २२ ॥ २AR मेघर. १ P युध्ना ।.