पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू० ६.] ४७४ दशमं काण्डम् | ७६७ यमव॑० । सु॒ मा॒ाय॑ म॒णिराग॑मत् स॒ह गोभि॑रजा॒विभि॒रन्ने॑न प्र॒जया॑ स॒ह॥२३॥ ●अगम॒त् । स॒ह । गोर्भः । अ॒जावऽभिः | अन्ने॑न । प्र॒ऽजया॑ | स॒ह ॥ २३ ॥ यमव॑० । स माय॑ म॒णिराग॑मत् स॒ह वहि॑य॒वाभ्यां॒ मह॑सा भून्या॑ स॒ह ॥२४॥ ● अगमत् । सह । मीऽय॒वाभ्या॑म् । मह॑सा । भूया॑ । स॒ह ॥ २४ ॥ यमव॑० । स मा॒ाय॑ म॒णिराम॑म॒न्मघृ॒तस्य॒ धार॑या क॒ीलालैन म॒णिः सह ॥ २५ ॥ ● अगम॒त् । मधः । घृ॒तस्य॑ । धार॑या । क़ीलालैन । म॒णिः । स॒ह ॥ २५ ॥ यमव॑० । स मा॒यं म॒णिराग॑मदूर्जया पय॑सा स॒ह द्रवि॑णेन श्रया सह ॥ २६ ॥ • अ॒गमत् । ऊ॒र्जया॑ । पय॑सा । स॒ह । द्रवि॑णेन । शि॒या । स॒द्द ॥ २६ ॥ यमब॑ ० । समा॒र्य॑ म॒णिराग॑म॒त् तेज॑सा॒ त्विष्या॑ स॒ह यश॑सा की सह ॥ २७॥ ● अ॒गम॒त् । तेज॑सा । त्विया॑ । स॒ह । यश॑सा । की। स॒ह ॥ २७ ॥ यमव॑भा॒ाद् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम् । स मा॒ायं मणिराम॑म॒॒ सर्वा॑भि॒र्भूत॑भिः स॒ह ॥ २८ ॥ यम् । अव॑ध्नात् । बृह॒स्पति॑ः । दे॒वेभ्य॑ः । असु॑रऽक्षतिम् । सः । मा । अ॒यम् । म॒णिः । आ । अ॒गम॒त् । सर्वा॑भिः । भूति॑ऽभिः | स॒ह ॥ २८ ॥ तमि॒मं दे॒वता॑ म॒णं मह्यं ददनु पुष्ट॑ये । अभिभुं क्षेत्रवर्धनं॑ सपल॒दम्भ॑नं म॒णिम् ॥ २९ ॥ तम् । इ॒मम् । दे॒वता॑ः । म॒णिम् । महा॑म् । द॒द॒तु॒ । पुष्ट॑ये । अ॒भि॒ऽभुम् । अ॒त्र॒ऽवर्ध॑नम् । स॒पत्न॒ऽदम्भ॑नम् । म॒णिम् ॥ २९ ॥ ब्रह्म॑णा॒ तेज॑सा स॒हू प्रति॑ मुञ्चामि मे शि॒वम् । असपत्नः स॑पहा सपान मेधरौ अकः ॥ ३० ॥ (२० ) ब्रह्म॑णा | तेज॑सा । स॒ह । प्रति॑ मुञ्चामि॒ । मे। शिवम् | । असपनः । सपत्नहा। सपत्ना॑न् । मे। अर्धरान् | अक ॥ २० ॥ (२० ) A DR O-RJ. १ BKK SV DCPCr कीर्त्या. We wifth ADRC फ्ला: । २ AR धरें. ३ P अस-