पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ अथर्वसंहितायां उत्त॑रं द्विष॒तो मामयं म॒णिः कृ॑णोतु देवजाः । यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दुग्धमुपास॑ते । स मा॒ायमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्धतः ॥ ३१ ॥ उत्ऽत॑रम् । द्वि॒ष॒तः । माम् । अयम् । म॒णिः । कृणोतु । दे॒वऽजाः । यस्य॑ । लो॒ः । इ॒मे । शय॑ः । पर्यः । दु॒ग्धम् । उ॒प॒ऽआस॑ते । स । मा॒ा । अ॒यम् । अधि॑ि । रोह॒तु॒ । म॒णिः । श्रैष्ठ्या॑य । मूर्धतः ॥ ३१ ॥ यं दे॒वाः पि॒तरो॑ मनुष्या उप॒जीव॑न्ति सर्वदा । स मा॒ायमधिं रोहतु म॒णिः श्रैष्ठ्या॑य मूर्धतः ॥ ३२ ॥ यम् । दे॒वाः पि॒तर॑ । म॒नु॒ष्याः । उप॒ऽजीव॑न्ति । सर्वदा । । - सः । मा॒ा । अ॒यम् । अधि॑ि । रोह॒तु॒ । म॒णिः । श्रैष्ठ्या॑य । मू॒र्धतः ॥ ३२ ॥ यथा॒ बीज॑मु॒र्वरायां कृ॒ष्टे फाले॑न॒ रोह॑ति । ए॒वा मयि॑ प्र॒जा प॒शवोन्न॑मन्त्रं वि रो॑ह॒तु ॥ ३३ ॥ यथा॑ । बीज॑म् । उ॒र्वरा॑याम् । कृ॒ष्टे | फालैन । रोद॑ति । ए॒व । मयि॑ । प्र॒ऽजा । प॒शवः॑ः । अन्न॑म्ऽअन्नम् । वि | रोह॒तु ॥ ३३ ॥ यस्मै॑ त्वा यज्ञवर्धन॒ मणि॑ प्र॒त्यम॑चं शि॒वम् । तं त्वं श॑तदक्षिण मणे श्रैष्ठ्यय जिन्वतात् ॥ ३४ ॥ यस्मै॑ । त्वा॒ । यश॒ऽव॒र्धन॒ । मणे॑ । प्र॒ऽअमु॑च॑म् । शि॒वम् । तम् | त्वम् । शतऽदक्षिण | मणे । श्रैष्ठ्या॑य जिन्वतात् ॥ ३४ ॥ एतमि॒िध्मं समाहितं जुषाणो अ॑ग्ने॒ प्रति॑ हर्य होमैः । स्मन् विदेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षु॑ प॒शून्समि॑द्धे जा॒तवे॑द॒ ब्रह्म॑णा ॥ ३५ ॥ (२१) C 1 ए॒तम् । इ॒ध्मम् । स॒म्ऽआर्हितम् । जुषा॒णः । अने॑ । प्रति॑ । इ॒र्य । होमे॑ः । १ BSCs म॒णिष्कृ॑ . २ P लोकः ।. ३KKY DCs PJ Cr प्र॒त्यमु॑चं. We with A BDR SP. ४ So we with / A DRÎKCsPJCP BKDc अ॑ग्ने॒ अ॒ग्ने ।