पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ४. सू° ७.] ४७५ दशमं काण्डम् । ७६९ तस्मि॑न् । विदे॒म । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजम् । चक्षु॑ः । प॒शूनं॒॑ । सम्ऽइ॑द्धे । जा॒तऽयें- दसि । ब्रह्म॑णा ॥ ३५ ॥ ( २१ ) तृतीयेनुवाके द्वितीयं सूक्तम् ॥ इति तृतीयोनुवाकः ॥ “कस्मिन्न हे " इति स्कम्भसूक्तम् । स्कम्भ इति सनातनतमो देवो ब्रह्मणोप्याद्यभृतः । अतो ज्येष्ठं ब्रह्मेति तस्य संज्ञा | तस्मिन् सर्वमेतत् तिष्ठति तत्सर्वम् एतेनाविष्टम् । विराडपि तस्मिन्नेव समाहितः । तस्मिभेत्र देवादयः सर्वे समाहिता इत्यादि वर्णनम् || कस्मि॒न्नङ्गे तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्गं ऋ॒तम॒स्याध्याहि॑तम् । क्व व्र॒तं व श्रृद्धास्य॑ तिष्ठति॒ कस्मि॒न्ने॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥ १ ॥ कस्मि॑न् । अने॑ । तप॑ः । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अने॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहितम् । क्छ । व्र॒तम् ।। श्रद्धा । अ॒स्य॒ । ति॒ष्ठ॑ति॒ । कस्मि॑िन् । अर्कै । स॒त्यम् । अस्य प्रतिऽस्थि- तम् ॥ १ ॥ कस्मा॒दङ्गा॑द् दीप्यते अ॒ग्निर॑स्य॒ कस्मादङ्गत् पवते मात॒रिश्वा॑ । कस्मा॒दद् वि मि॑िम॒तेधं च॒न्द्रमा॑ म॒ह स्कम्भस्य॒ मिमा॑नो अङ्गम् ॥२॥ कस्मा॑त् । अङ्गा॑त् । प्य॒ते॒ । अ॒ग्निः । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒वते । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मीते॒ । अधि॑ । च॒न्द्रमा॑ः । म॒हः । स्क॒म्भस्य॑ । मिमा॑नः । अन॑म् ॥ २ ॥ कस्मि॒न्ने॑ तिष्ठ॑ति॒ भूम॑रस्य॒स्मि॒तिष्ठत्य॒न्तरि॑क्षम् । कस्मि॒न्नने॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नतिष्ठ॒त्युत्त॑रं दि॒वः ॥ ३ ॥ कस्मि॑न् । अने॑ । ति॒ष्टुति॒ । भूमि॑ः । अ॒स्य॒ । कस्मि॑न् । अने॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अने॑ । ति॑ष्ठ॒ति॒ । आऽहि॑ता । द्यौः । कस्मि॑न् । अने॑ । ति॑ष्ठ॒ति॒ । उत्त॑रम् । दि॒वः ॥ ३ ॥ १ मेप्सन दीप्यत ऊर्ध्वो अग्निः १ प्रेसन पवते मातरिश्वा॑ । यत्र॒ प्रेप्स॑न्तीरभि॒षन्त्या॒वृत॑ः स्क॒म्भं तं ब्रूहि कतमः स्वि॑िदे॒व सः ॥ ४ ॥ १ ARE३मे° २ ABRSC३° ३ ABBKRSPPJC: स्विदे॒व. We with DK VDCs.