पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७० अथर्वसंहितायां क्व । प्र॒ऽईप्स॑न् । प्य॒ते॒ । ऊ॒र्ध्वः । अ॒ग्निः ।। प्र॒ऽईप्स॑न् । ए॒व॒ते । मा॒त॒रिश्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्तीः । अ॒भि॒ऽयन्ति । आ॒ऽवृत॑ः । स्क॒म्भम् । तम् | ब्रू । क॒त॒मः । स्वि॑त् । एव । सः ॥ ४ ॥ कार्धमासाः क यन्ति॒ मासः संवत्स॒रेण॑ स॒ह संविदानाः । यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑ती॒वः स्कुम्भं ० ॥ ५ ॥ क्व∫ । अर्धऽमा॒साः । क्व[ । य॒न्ति॒ । मासा॑ः । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒द॒ानाः । यत्र॑ । यन्ति । ऋ॒तवः॑ । यत्र॑ । आ॒र्व॒वाः । स्क॒म्भम् ॥ ॥ ५ ॥ 9 प्रेस॑न्ती युवती विरू॑पे अहोरात्रे दे॒वतः संविदाने । यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्याप॑ स्क॒म्भं ० ॥ ६ ॥ क्व । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्स॑न्ती । यु॒व॒ती इति॑ । विरू॑ते॒ इति॒ विऽरू॑पे । अहोरा॒त्रे इति॑ । द्रवतः । संविदाने इति सम्ऽविदाने । यत्र॑ । प्र॒ऽईप्स॑न्तीः । अ॒भि॒ऽयन्ति । आप॑ः । स्क॒म्भम् ।० ॥ ६ ॥ यस्मिन्स्तव्ध्वा॑ प्र॒जाप॑तिर्लोकान्त्सर्वा अधरयत् । स्क॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ ७ ॥ यस्मि॑न् । स्त॒ध्वा । प्र॒जाऽप॑तिः । लो॒कान् । सर्वा॑न् । अधा॑रयत् । स्कम्भम् । तम् । ब्रूहि । कत॒मः । स्थि॑ित् । ए॒व । सः ॥ ७ ॥ यत् प॑र॒मंभ॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृजे वि॒श्वरू॑पम् । किय॑ता स्कुम्भ: म वि॑िवेश तत्र यन्त्र प्रावि॑िश॒त् किय॒त् तद् ब॑भूव ॥ ८ ॥ यत् । परमम् । अवमम् । यत् । च । मध्य॒मम् । प्र॒जाऽप॑तिः । स॒सृजे । वि॒श्वरू॑पम् । क्रि॒य॑ता । स्कु॒म्भः । प्र । वि॒िवेश॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किंय॑त् । तत् । य॒भुव॒ ॥८॥ किय॑ता स्क॒म्भः प्र वेश भूतं किय॑द् भवि॒ष्यद॒न्वाशयेस्य । १ .See note ३, on preceling page. २ B D SCs वा स्कं° Wwith AKKRVDC. ३ ABR C8 ३ for १. We with D K KV Dc. ABBDKKRVDe Chall ५PJ मईप्स, ६ABDKKRSVDÈCs PÞ J Cr all have ४ read °च॑ः स्कूं. "च्छा. ७AR लोकान्त्सर्वं. with D VD. C. p. • K. K अधोरयन्. SABBKKR SPJCP स्विदेव. We १० KV °À यद॑व॒मं. We with A B D K R D© C% P P J C010.