पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· [अ० ४. सू° ७:] ४७५ दशमं काण्डम् । ७७१ एकं॒ य॑दङ्गमकृ॑णोत् सहस्र॒धा किय॑तां स्क॒म्भ प्र वि॑वेश॒ तत्र॑ ॥ ९ ॥ किय॑ता । स्क॒म्भः । प्र । विवेश | भू॒तम् । किय॑त् । भवि॒ष्यत् । अनु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अन॑म् । अकृ॑णोत् । सहस्रऽधा | किय॑ता । स्क॒म्भः | प्र | विवेश । तत्रं ॥ ९ ॥ यत्र॑ लो॒कश्च॒ कोशा॑यो॒ ब्रह्म॒ जना॑ वि॒दुः । अस॑ञ्च॒ यत्र॒ सञ्च॒ान्तं स्क॒म्भं तं ब्रूहि कत॒मः स्विदे॒व सः ॥ १० ॥ (२२) यत्र॑ । लो॒कान् । च॒ । कोशा॑न् । च॒ | आप॑ः । ब्रह्म॑ । जना॑ः । वि॒दुः । अस॑त् । च॒ । यत्र॑ । सत् । च । अन्तः । स्कुम्भम् | तम् | ब्रू | कत॒मः | स्व॒त् । एव | सः ॥ १० ।। ( २२ ) यत्र॒ तप॑ः परा॒कम्य॑ व्र॒तं धारय॒त्युत्त॑रम् । ऋतं च यत्र॑ श्रृद्धा चापो॒ ब्रह्म॑ स॒माहि॑ता स्क॒म्भं तं० ॥ ११ ॥ यत्रे । तर्पः । परा॒ऽक्रस्य॑ | व्र॒तम् । धारय॑ति । उत्ऽत॑रम् । ऋ॒तम् । च॒ । यत्र॑ । थ॒वा । च॒ । आप॑ः । ब्रह्म॑ । स॒म्ऽआहि॑िताः । स्कुम्भम् 1० ॥ ११ ॥ यस्मि॒न् भूमि॑र॒न्तरि॑क्षं द्यौर्यस्मि॒न्नध्यातां । यत्राग्निश्च॒न्द्रमाः सूर्यो वातस्तिष्ठ॒न्त्यार्पिता स्कम्भं तं० ॥ १२ ॥ यस्मि॑न् । भूमि॑ः । अ॒न्तरि॑क्षम् । द्यौः । यस्मि॑न् । अधि॑ि । आऽहितो । यत्र॑ । अ॒ग्निः । च॒न्द्रमा॑ः । सूर्य॑ः । वात॑ः । तिष्ठ॑न्ति । आपि॑ताः । रुकुम्भम् 10 ॥ १२ ॥ यस्य॒ त्रय॑स्त्रंशद् दे॒वा अङ्ग्रेसमा । स्कम्भं तं० ॥ १३ ॥ यस्य॑ । त्रय॑ऽत्रिंशत् । दे॒वाः । अने॑ । सर्वे । स॒ऽआहि॑ताः । स्कम्भम् | तम् 1७ ॥ १३ ॥ यत्र ऋष॑यः मथस॒जा ऋच॒ साम॒ यज॑र्म॒ही । एकर्षिर्यस्मिन्नार्पितः स्कम्भं तं० ॥ १४ ॥ We with ABDŚ7Cs. 3AKRSPJ १ K तद . २ KKR D°न्त स्कं°. Cº स्वदे॒व. We with BKV Ve Cs P. ४ Vता स्कूंभं.. We with ABKKRSDe C, ५ DRCs PÈJ°हिताः, We with De SCr. [६] DKŚV °र्पित स्कूं. We with ABKR Dc Cs.