पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७२ अथर्वसंहितायां यत्र॑ । ॠष॑यः । प्रथ॑म॒ऽजाः । ॠच॑ः । साम॑ । यजु॑ः । म॒ही । एक॒ऽऋषिः । यस्मि॑िन् । आर्पितः । स्कुम्भम् |७ ॥ १४ ॥ यत्र॒मृते॑ च मृत्युश्च॒ पुरु॒षेधि॑ स॒माहि॑ते । समु॒द्रो यस्य॑ नृ॒ड्य॑ः पुरु॒षेधिं स॒माहि॑तः स्कुम्भं ० ॥ १५ ॥ यत्र॑ । अ॒मृत॑म् । । मृ॒त्युः । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्रः । यस्य॑ । आ॒ढ्य । पुरु॑षे | अधि॑ि । स॒म्ऽआहि॑ताः । स्क॒म्भम् ।० ॥ १५ ॥ यस्य॒ चत॑स्त्रः प्र॒दशो॑ नि॒ज्य॑१ स्तिष्ठ॑न्ति प्रथ॒माः । "य॒ज्ञो यत्र॒ परा॑क्रान्त स्क॒म्भं तं ब्रूहि कत॒मः स्वि॑िदे॒व सः ॥ १६ ॥ यस्य॑ । चत॑स्रः । प्र॒ऽदश॑ः । ज॒ाङ्ड्यः 1 तिष्ठ॑न्ति । प्र॒थमा॑ । य॒शः । यत्र॑ । परा॑ऽक्रान्तः । स्क॒म्भम् । तम् | ब्रूहि । कत॒मः । स्थि॑ित् । ए॒व | सः ॥ १६ ॥ । • ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑िदुः परमेष्ठिन॑म् । यो वेद॑ परमेष्ठिनं॒ यश्च वेद॑ प्र॒जाप॑तिम् । ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते स्क॒म्भम॑नु॒स॑वि॒दुः ॥ १७ ॥ ये । पुरु॑षे । ब्रह्म॑ वि॒दुः । ते । वि॒दुः । परमे॒ऽस्थिन॑म् । यः । वेद॑ । परमेऽस्थिन॑म् | यः । च । वेद॑ प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दुः । ते । स्क॒म्भम् । अनु॒ऽस॑वि॑दुः ॥ १७ ॥ यस्य॒ शिरो॑ वैश्वान॒रश्चक्षुरङ्गि॑र॒सोभ॑वन् । अङ्गा॑नि॒ य॒स्य॑ घृ॒तवः॑ः स्क॒म्भं तं ब्रूहि कत॒मः सि॑िदे॒व सः ॥ १७ ॥ यस्य॑ । शिर॑ः । वैश्वान॒रः । चक्षु॑ः । अङ्गि॑र॒सः । अभ॑वन् । अङ्गेनि । व्यस्य॑ । यातः । स्क॒म्भम् । तम् । ब्रूहि कतमः । स्वित् । एव | सः ॥ १८ ॥ १BDSCS ३ for १. We with K V Dc. २ DIV स॒माहि॑ता स्कूं. We with A BKKRDC C. 2ABÉDKKR VDCs all havé प्रप्य॒साः for प्रथ॒माः PP J CP प्र॒ऽप्य॒साः ।. ४DIV पराक्रांत स्कंअं. We with ABKKRDCC 4B DIR स्विडेव. We with A.V De. 4 PP J स्वित् 1. Cr afterwards changed to ५ स्वित् 1. ७ADKKR #V यातव॑ स्व॒. We with BBDeC#. <ABR $ स्विष. We with V Dc. ९PP J स्टित् 1. Cr changes स्वित् to स्थित्