पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । यस्य॒ ब्रह्म॒ मुर्खमा॒ाहुजि॒ह्वां म॑धुक॒शमु॒त । वि॒िराजमूधो यस्या॒ाहु स्कुम्भं तं० ॥ १९ ॥ यस्य॑ । ब्रह्म॑ । मुस॑म् । आहुः । जिह्वाम् । मधुऽशाम् । उ॒त । वि॒ऽराज॑म् । ऊर्धः । यस्य॑ । आ॒हुः । स्क॒म्भम् ।० ॥ १९ ॥ यस्मा॒दृवो॑ अ॒पात॑श॒न्॒ यजुर्यस्मा॑द॒द्घाक॑षन् । सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गरो मुखँ स्क॒म्भं तं ब्रूहि कत॒मः स्वि॑िदे॒व सः ॥ २० ॥ ( २३ ) यस्मा॑त् । ॠच॑ः । अप॒ऽअत॑क्षन् । यजु॑ः । यस्मा॑त् । अपऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अथर्वऽअरस॑ः । मुर्खम् । स्क॒म्भम् । तम् । ब्रूहिक- [अ॰ ४. सू° ७॰] ४७५ तमः । स्वि॒ित् । ए॒व | सः ॥ २० ॥ ( २३ ) अ॒स॒च्छा॒ाख प्र॒तिष्ठ॑न्तीं पर॒मम॑व॒ जना॑ विदुः । उ॒तो सन्म॑न्य॒न्तेव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥ २१ ॥ अ॒स॒त्ऽशा॒खाम् । प्र॒ऽतिष्ठ॑न्तीम् । प॒र॒मम्ऽइ॑व । जनः॑ । वि॒दुः । उ॒तो इति॑ । सत् । म॒न्य॒न्ते॒ । अव॑रे । ये । ते॒ । शाखम् । उप॒ऽअसते ॥ २१ ॥ ७७३ यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वरु॑वश्च स॒माहि॑ताः । भूतं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒का प्रति॑िष्ठिता: स्क॒म्भं तं ब्रूहि कत॒मः वि॑िदे॒व सः ॥ २२ ॥ यत्र॑ । आ॒दि॒त्याः । च॒ । रु॒द्राः । च॒ | वस॑वः । च॒ । स॒म्ऽआहि॑ताः । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒काः । प्रति॑ऽस्थिताः । स्कुम्भम् | तम् । ब्रूहि कृत॒मः । स्थि॑ित् । ए॒व | सः ॥ २२ ॥ अ॒स्य॒ त्रय॑स्त्रंशत् दे॒वा नि॒धं रक्ष॑न्ति सर्वदा । निधि समद्य को बंद यं देवा अभिरक्षण ॥ २३ ॥ 2 DSV °हु स्कं.. Wd wis ABBKBPe cs. २ BRSVPJ स्विदय ३KK RBVP वि॒दुः ४KK °म॑न्य॒ते° 4 BDS VC, ता स्क. We with A BK K ५ B. Dc. ६ BRÊ स्विदेव ७PPJ स्वित् | Cr स्वित् | changed to स्वित् । ९८