पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ अथर्वसंहितायां यस्य॑ । त्रय॑ऽत्रिंशत् । दे॒वाः । नि॒ऽधिम् | रक्ष॑न्ति । स॒र्वदा । नि॒ऽधिम् । तम् । अ॒द्य । कः । वेद् | यम् | दे॒वाः । अभि॒ऽरन॑थ ॥ २३ ॥ यत्र॑ दे॒वा ब्र॑ह्म॒विद्रो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते । यो वै तान् विद्यात् प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥ २४ ॥ यत्र॑ । दे॒वाः । ब्र॒ह्म॒ऽविद॑ः । ब्रह्म॑ । ज्ये॒ष्ठम् । उप॒ऽभास॑ते । यः । वै । तान् । विद्यात् । प्रतिऽअन॑म् | सः । ब्रह्मा | वेदि॑ता । स्यात् ॥ २४ ॥ बृहन्तो॒ नाम॒ ते दे॒वा येस॑त॒ परि॑ जरे । एकं तदङ्गं स्क॒म्भस्यास॑दाहुः प॒रो जना॑ः ॥ २५ ॥ बृ॒हन्त॑ः । नाम॑ । ते । दे॒वाः । ये । अस॑तः । परि॑ । जशिरै । 1 एक॑म् । तत् । अन॑म् | स्क॒म्भस्य॑ । अस॑त् । आ॒हुः । पु॒रः । जना॑ः ॥ २५ ॥ यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न् पुराणं व्यंव॑र्तयत् । एकं तद स्कम्भस्य॑ पुराणम॑नु॒संविदुः ॥ २६ ॥ यत्र॑ । स्क॒म्भः । प्र॒ऽज॒नय॑न् । पु॒राणम् । वि॒ऽअव॑र्तयत् । एक॑म् । तत् । अन॑म् । स्व॒म्भस्य॑ । पुराणम् । अ॒नु॒ऽस॑वि॑दुः ॥ २६ ॥ यस्य॒ त्रय॑स्त्रंशद् दे॒वा अने॒ गा विभेजिरे । तान् वै त्रय॑स्त्रिंशद्दे॒वाने ब्रह्म॒वि विदुः ॥ २७ ॥ यस्य॑ । अय॑ऽत्रिंशत् । दे॒वाः । अने॑ । गात्रा॑ । वि॒ऽभेज॒रे । तान् । वै । त्रय॑ऽत्रिंशत् । दे॒वान् । एर्के । ब्र॒ह्म॒ऽविदेः । वि॒िदुः ॥ २७ ॥ हिरण्यगर्भं प॑र॒मम॑नत्युद्यं, जन बिंदुः । स्क॒म्भस्तदये॒ माति॑ञ्च॒द्धिर॑ण्यं लो॒के अन्तरा ॥ २८ ॥ हिरण्य॒ऽग॒र्भम् । पर॒मम् । अ॒न॒ऽउ॒धर्म॑ । जना॑ः । वि॒दुः । । स्क॒म्भः । तत् । अने॑ । प्र । अ॒ञ्चत् । हिर॑ण्यम् । लोके । अन्तरा ॥ २८ ॥ स्कम्भे लोका स्कम्भे तपः स्कम्भेध्यतमाहितम् । १ PCr ते 1. २ BK व्य॑वर्तयत् ३RS P. वि॒दुः ४PJ उद्यन् 1. We with P Cr. ५ BD SVC लोका स्कं°. We with AKKR Dc. ६ BDSVCs तप॑ स्कूं°. We . with AKR Dc.