पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । स्कम्भ॑ त्वा वेद प्र॒त्यश॒मिन्द्र॒ सर्वे॑ स॒माहि॑तम् ॥ २७ ॥ स्क॒म्भे । लोकाः । स्क॒म्भे । तर्पः । स्क॒म्भे । अधि॑ । ऋ॒तम् । आऽहि॑ितम् । स्कम्भ॑ । त्वा॒ । वे॒द् । प्र॒ति॒ऽअस॑म् । इन्वे॑ । सर्व॑म् । स॒मूऽआहि॑तम् ॥ २९ ॥ इन्द्रे लोका इन्द्रे तप इन्द्रेध्यृतमाहितम् । इन्द्रो॑ त्वा वेद प्रत्यक्षं स्कम्भे सर्व प्रतिष्ठितम् ॥ ३० ॥ ( २४ ) [अ० ४. सू° ७.]४७५ इन्द्रो॑ । लो॒काः । इन्द्रो॑ । तप॑ः । इन्द्रे॑ । अधि॑ि । ऋ॒तम् । आऽहि॑ितम् । इन्द्र॑म् । त्वा॒ा । वे॒द॒ । प्र॒ति॒ऽअक्ष॑म् । स्क॒म्भे । सर्व॑म् । प्रति॑िऽस्थितम् ॥ ३० ॥ (२४) नाम॒ नाम्न जोहवीत पुरा सूर्योत पुरोषर्सः । यद॒जः प्र॑थमं सैबभूव स ह॒ तत् स्व॒राज्य॑मियाय॒ यस्मानान्यत् परमस्ति भूतम् ॥ ३१ ॥ नाम॑ । नाम्ना॑ । ज॒ोह॒वीति॒ । पु॒रा । सूर्या॑त् । पु॒रा । उ॒षस॑ः । यत् । अ॒जः । प्रथ॒मम् । स॒म्ऽव॒भुव॑ । सः । ह॒ । तत् । स्व॒ऽराज्य॑म् । इयाय । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति । भू॒तम् ॥ ३१ ॥ यस्य॒ भूमि॑ः प्र॒मान्तरि॑क्षमु॒तोदर॑म् । दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्र॑ह्म॑णे॒ नम॑ ॥ ३२ ॥ यस्य॑ । भूमि॑ः । प्र॒ऽमा । अ॒न्तरि॑क्षम् । उ॒त । उ॒दर॑म् । दिव॑म् । यः । च॒क्रे ॥ मू॒र्धान॑म् । तस्मै॑ । ज्ये॒ष्ठाये॑ । ब्रह्म॑णे । नर्मः ॥ ३२ ॥ । यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः । अ॒ यश्च॒क्र आ॒स्य॑ तस्मै॑ ज्ये॒धय॒ ब्रह्म॑णे॒ नम॑ः ॥ ३३ ॥ १ यस्य॑ । सूर्य॑ः । चक्षु॑ । च॒न्द्रमा॑ः । च॒ | पुन॑ऽनवः | ७७५ • अ॒ग्निम् । यः । च॒क्रे ।आ॒स्यम् । तस्मै॑ । ज्ये॒वाय॑ । ब्रह्म॑णे । नम॑ः ॥ ३३ ॥ यस्य॒ वार्तः प्रणा चक्षुरङ्गर॒सोभ॑वन् दिशो यश्चके प्रज्ञानात ज्येष्ठाय॒ ब्रह्म॑णे॒ नमः॑ः ॥ ३४ ॥ & ABÈDKKRSC. स्कंभै P स्कंभम् | shingerd to स्कंभ॑म् ।. P स्कंभम् | J Cr स्कंभ॑म् ।. VDo स्कं. २ K नाम