पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७६ अथर्वसंहितायां यस्य॑ । वात॑ः । प्रा॒णी॒पा॒नौ । चर्भुः । अङ्गि॑रसः । अभ॑वन् । दिश॑ः । यः । चक्रे । प्र॒ऽज्ञानः । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नर्मः ॥ ३४ ॥ स्क॒म्भो ददा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्कम्भो ददा॑धारो पन्तरिक्षम | स्कम्भो ददा॑धार प्रदिशः षटुर्वी स्कम्भ इदं विश्वं भुव॑न॒मा वि॑िवेश ॥ ३५॥ स्क॒म्भः । द॒धा॒र॒ । द्यावा॑पृथि॒वी इति॑ । उ॒मे इति॑ । इ॒मे इति॑ । स्क॒म्भः | द॒धार॒ । उ॒रु । अ॒न्तरि॑क्षम् । स्कुम्भः | वाधार | प्र॒ऽदिश॑ः । षट् । उ॒र्वीः । स्क॒म्भे | इ॒दम् । विश्व॑म् । भुव॑नम् । आ । 'विवेश ॥ ३५ ॥ यः श्रमात तप॑सो जातो लोकान्सवन्समानशे । सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय॒ ब्रह्म॑णे नर्मः ॥ ३६ ॥ यः॑ । श्रमा॑त् । तप॑सः । जातः । लो॒कान् । सर्वोन् । स॒ऽआन॒शे । सोम॑म् । यः । च॒क्रे । केव॑लम् । तस्मै । ज्ये॒ष्ठाय॑ | ब्रह्म॑णे । नम॑ः ॥ ३६॥ कथं वा नेल॑यति कथं न र॑मते॒ मन॑ः । किमाप॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति कृ॒दा च॒न ॥ ३७ ॥ क॒थम् । वात॑ः । न । ई॒लयति । कथम् । न । रमते । मन॑ः । किम् । आप॑ः। स॒त्यम् । प्र॒ऽईप्स॑न्तः । न । ई॑ल॒यन्ति॒ । क॒दा । च॒न ॥ ३७ ॥ म॒हद् य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि फान्तं स॑लिलस्य॑ पृष्ठे तरि॑मि॑न् छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृक्षस्य॒ स्कन्ध॑ः प॒रति॑ इव॒ शाखा॑ः॥३७॥ स॒हत् । य॒क्ष॑म् । भुव॑नस्य । मध्ये॑ । तप॑सि । 'ऋ॒ान्तम् । स॒ल॒लस्य॑ । पृ॒ष्वे॑ । तस्मि॑न् । श्र॒यन्ते॒ । ये । ऊ॒ इति॑ । के । च॒ । दे॒वाः । वृक्षस्य॑ स्कन्धः | प॒रिःऽइव । शाखाः ॥ ३८ ॥ १ BBD SCs ३ for १. We with K Kv De. २ BDB V Cs षडुर्वी स्कं°. We with ABKKR De. ३ P. J. ईल॒र्य॑ति । We with P Cr. ४No PPJ CP. ५A BRBCs Py • पुष्टे. ६ARRDo तस्मिछ्र. We with BDKŚ Cs. ७D Ś प॒लि.