पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं काण्डम् । यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां॑ वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा | यस्मै॑ दे॒वाः सदा॑ ब॒लं म॒बच्छ॑न्ति॒ विमि॒तेभि॑तं स्क॒म्भं तं ब्रूहि कत॒मः वि॑िदे॒व सः ॥ ३९ ॥ [अ॰ ४. सू° ७ः] ४७५ यस्मै । हस्ता॑भ्याम् । पादा॑भ्याम् | वाचा । श्रोत्रे॑ण । चक्षुषा । यस्मै॑ । दे॒वाः । सदा॑ । ब॒लिम् । प्र॒ऽयच्छ॑न्ति । विऽमि॑िते । अमि॑तम् । स्क॒म्नम् । तम् । ब्रूहि॒ि । क॒त॒मः । स्थि॑त् । ए॒ष । सः ॥ ३९ ॥ अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑तं॒ स पाप्मना॑ । सर्वा॑णि॒ तस्मन् ज्योति॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥ ४० ॥ . अप॑ । तस्य॑ | ह॒तम् । तम॑ः । वि॒ऽआवृ॑त्तः । सः । पा॒प्मना॑ । सर्वाणि । तस्मिन् | ज्योतींषि । यानि॑ि । श्रीर्ण । प्रजापतौ ॥ ४० ॥ यो वैतसं हिरण्ययं तिष्ठ॑न्तं सलिले वेद । सवै गुवः॑ प्र॒जाप॑तिः ॥ ४१ ॥ ७७७ यः । वे॒त॒सम् । हर॒ण्यय॑म् । तिष्ठ॑न्तम् । सलिले । वेद॑ । सः । वै । गुह्यः । प्रजाऽप॑तिः ॥ ४१ ॥ तन्त्रमेकै युवती विरूपे अभ्या॒क्राम॑ वयः षण्म॑यूखम् । मान्या तन्म॑स्ति॒रते॑ ध॒ते अ॒न्या नाप॑ वृजाते॒ न ग॑मानो॒ अन्त॑म् ॥ ४२ ॥ त॒न्त्रम् । एके॒ इति॑ । यु॒व॒ती इति॑ । विरू॑ते॒ इति॒ विऽरू॑पे । अ॒भि॒ऽअ॒क्राम॑म् । व॒यः । पऽम॑यूखैम् । प्र । अ॒न्या । तन्त॑न् ! ति॒रते॑ । ध॒ते । अ॒न्या । न । अप॑ । वृ॒ञ्जते॒ इति॑ । नं । गमाः । अन्त॑म् ॥ ४२ ॥ तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि वत॒रा पु॒रस्ता॑त् । १ ABKR SPPJ स्विदेव. We will BD KVDeds Cr. २BDK KR C वृतः. We with $ VDetP 30 3ABBDKKRSVDCs गुहा॑ प्र॒जाप॑तिः. P PJ गुये 1 We with Cr. - ABDS VDe C. Cr :मंयू We with KKRP ४ J. ५ DCs प्राशा. J प्र | अज्ञा।