पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां घुमा॑ने॒न॑द् व॑य॒त्युन्म॑णतं॒ पुमा॑ने॒न॒द् वि ज॑भा॒ाराधि॒ नाके॑ ॥ ४३ ॥ तयो॑ः । अ॒हम् । प॒रि॒नृत्य॑न्त्योःऽइव । न । वि । आ॒नामि॒ । यत॒रा । पु॒रस्ता॑त् । पुमा॑न् । ए॒न॒त् । व॒यति॒ । उत् । गृण॒त्ति॒ | पुमा॑न् । ए॒न॒त् । वि। जभार अधि॑ि । नाकै ॥ ४३ ॥ इ॒मे मयूख उप॑ तस्तभुर्दिवं सामा॑नि चक्रुस्तस॑राणि वात॑वे ॥ ४४ ॥ (२५) इ॒मे । म॒यूखा॑ः । उप॑ । त॒स्त॒भुः । दिव॑म् । सामा॑नि । च॒क्रुः । तस॑राणि । वात॑वे ॥४४॥ (२५) इति चतुर्थेनुवाके प्रथमं सूक्तम् ॥ ७७४ “यो भूतम्" इति सूक्तमपि स्कम्भदेवताकम् ॥ अत्रापि स्कम्भस्य ज्येष्टलं श्रेष्ठत्वं सर्वेषामाश्रयभूतत्वं च दृश्यते ॥ . " यो भूतं च॒ भव्यं॑ च॒ सर्वे॒ यश्वा॑धि॒तिष्ठ॑ति । . स्व॑प॒र्यस्य॑ च॒ केव॑लं तस्मै ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नम॑ः ॥ १ ॥ यः । भू॒तम् । च॒ । भव्य॑म् । च॒ । सर्व॑म् । यः । च॒ । अ॒धि॒ऽतिष्ठ॑ति । स्वः । यस्य॑ । च॒ । केव॑ल॒म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नर्मः ॥ १ ॥ स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूतिष्ठतः । स्क॒म्भ इ॒दं सर्व॑मात्म॒न्बद् यत् प्रा॒णन्नि॑मि॒ष॑श्च॒ यत् ॥ २ ॥ स्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ वऽस्त॑भिते । द्यौः । च॒ | भूमि॑ः । च॒ । तिष्ठतः । स्क॒म्भे । इ॒दम् । सर्व॑म् । आत्म॒न्ऽवत् । यत् । प्राणत् । नि॒ऽमि॒षत् | च॒ | यत् ॥ २ ॥ तिस्रो ह॑ प्र॒जा अ॑त्या॒ायमा॑यन न्यन्या अर्कमभितोविशन्त । बृहन् ह॑ तस्यौ रज॑सो वि॒मानो॒ हरि॑नो॒ हरि॑णीरा वि॑िवेश ॥ ३ ॥ - तिस्रः । छ । प्रजाः । अतिऽआयम् । आयन् | नि । अन्याः । अर्कम् । अभितः । अविशन्त । बृ॒हन् । ह॒ । त॒स्थ॒ौ । रज॑सः । वि॒ऽमाः । हरितः | हरि॑िणीः । आ । वि॒वेश॒ ॥ ३ ॥ द्वादशं प्र॒धय॑श्च॒क्रमेकं त्रीणि नभ्या॑नि॒ क उ तचिकेत । तत्राह॑तास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला गे ॥ ४ ॥ २ K गृ॑हन्ति ३R SCs Cr मयूषा. ४ P त॒स्थ॒भुः ।. ५ PP चक्रुः । We with J Cr. ६ B corrects १ into ३, BDSC३. We witli KV Dc. ७K °मि. (sic ). < BBDSC-2 for १. We with K K V De. SABK SD C-P "नवय°. ८ पष्ठिश्च