पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰४. सू° 8.] ४७६ दशमं काण्डम् | ७७९ द्वाद॑श । प्र॒ऽधय॑ः । च॒क्रम् । एक॑म् । त्रीणि॑ि । नभ्या॑नि । कः । ॐ इति । तत् । त्रिकेत तन्त्र॑ । आऽह॑ता । त्रीणि॑ । श॒तानि॑ श॒ङ्कवः॑ः । प॒ष्टिः । च॒ । खीः । अवि॑ऽचाचलाः । ये ॥ ४ ॥ । 1 . इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड् य॒मा एक॑ एक॒जः । तस्मन् हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒ामेक॑ एक॒जः ॥ ५ ॥ इ॒दम् । स॒विः । वि। जानीहि । षट् । यमाः । एक॑ः । एकऽर्जः । तस्मि॑िन् । । अपऽत्वम् । इच्छ॒न्ते॒ । यः । ए॒षाम् । एक॑ः । एक॒ऽजः ॥ ५ ॥ आविः सन्निहितं गुहा जर॒नाम॑ म॒हत् प॒दम् । तत्रे॒दं सर्वमापि॑त॒मेज॑त् प्राणत् प्रतिष्ठितम् ॥ ६ ॥ । आविः । सत् । निऽर्हितम् । गुहा॑ । जर॑त् । नाम॑ म॒हत् । प॒दम् । तत्र॑ । इ॒दम् । सर्व॑म् । आर्पितम् । एज॑त् । प्रा॒णत् । प्रति॑िऽस्थितम् ॥ ६ ॥ एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्र॑स॒ प्र पु॒रो नि प॒श्वा । अर्धेन॒ विश्वं॑ भुव॑नं ज॒जान॒ यद॑स्य॒ार्धं च॑ १ तद् ब॑भूव ॥ ७ ॥ एक॑ऽचक्रम् । वर्तते । एक॑ऽनेमि । स॒हस्र॑ऽअक्षरम् । प्र । पुरः । नि । प॒श्चा । अ॒र्धन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क्व । तत् । ब॒भूव ॥ ७ ॥ प॒ञ्च॒वा॒ाही व॑ह॒त्यग्न॑मेषां॒ मष्ट॑यो युक्तां अनुसंव॑हन्ति । अर्यातमस्य दहशे न यातं परं नेदीयोव॑रं दवी॑यः ॥ ८ ॥ पञ्च॒वाही । वह अग्र॑म् । ए॒षाम् । प्रष्टयः i युक्ताः । अनु॒ऽसंव॑हन्ति । अया॑तम् । अ॒स्य॒ । द॒दृशे । न । या॒तम् । पर॑म् | नेयः । अव॑रम् | दवी॑यः ॥ ८ ॥ ति॒िर्यबलश्चमस ऊर्ध्वस्तस्मिन् यशो निहि॑ितं विश्वरूपम् ।. तदा॑सत॒ ऋष॑यः॑ स॒प्त सा॒कं ये अस्य गोपा म॑ह॒तो ब॑भूवुः ॥ ९ ॥ i ति॒र्यक्ऽर्बलः | चम॒सः ऊर्ध्वः । तस्मिन् यश॑ः । निऽहि॑ितम् । वि॒िश्वऽरू॑पम् । तत् । आस॒ते॒ । ऋष॑यः । स | सकम् | ये । अ॒स्यै । गौ महतः । बभूवुः ॥ % 4 या पु॒रस्ता॑द् यु॒ज्यते॒ या च॑ प॒श्चाद् यः वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वत॑ः । ३ KK SD पृष्ट॑यो. VJCP प्रयः | P प्र ५DKP अ॑स्य. १ P एकऽजाः ।. २R ३. • शृ॒त्यं: 1. We with ABDRCP प्रयो • R 3 अनुसं॰.