पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां . या। यया॑ य॒ज्ञः प्रा॑ङ् ता॒यते॒ ता॑ त्वा॑ पृच्छामि कत॒मा सचाम् ॥ १० ॥ (२६) पु॒रस्ता॑त् । यु॒ज्यते॑ । या । च॒ । प॒श्चात् । य । वि॒श्वत॑ः । यु॒ज्यते॑ । या । च॒ । स॒र्वत॑ः । यया॑ । य॒शः। प्राङ् । त॒ता॒यते॑ । ताम् । त्वा॒ । पृ॒च्छा॒ामि॒ । कत॒मा । सा | ऋचाम् ॥१०॥ (२६) यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति माणदमा॑णन्त्रिमि॒िषञ्च यद् भुव॑त् । तद् दा॑धार पृथि॒वीं वि॒श्वरू॑पं तत् संभूय॑ भव॒त्येक॑मे॒व ॥ ११ ॥ पज॑ति । पत॑ति । यत् । च । तिष्ठ॑ति । प्राणत् । अप्र॑णत् । नि॒ऽमि॒षत् । च । यत् । भुव॑त् । तत् । दाधार । पृथि॒वीम् । वि॒श्वऽरू॑पम् । तत् । स॒म्ऽभूय॑ । भ॑व॒ति॒ । एक॑म् । ए॒व ॥ ११ ॥ अ॒न॒न्तं वित॑तं पुरुत्रान॒न्तमन्त॑व॒च्चा॒ सम॑न्ते । ते ना॑कपा॒लश्च॑रति विचि॒न्वन् वि॒द्वान् भूतमु॒त भव्य॑मस्य ॥ १२ ॥ अ॒न॒न्तम् । विऽत॑तम् । पु॒रु॒ऽत्रा | अन॒न्तम् । अन्त॑ऽवत् । च॒ । सम॑न्ते॒ इति॒ समा॒ऽअ॑न्ते । ते इति॑ । क॒ऽप॒लः । च॒रति । वि॒ऽचि॒न्वन् । वि॒िद्वान् । भू॒तम् । उ॒त । भव्य॑म् । अ॒स्य॒ ॥ १२ ॥ प्र॒जाप॑तिश्चरति॒ गर्भै अ॒न्तरदृश्यमानो बहुधा वि जा॑यते । अर्धेन॒ विश्वं॑ भुव॑नं॑ ज॒जान॒ यद॑स्या॒ार्धं क॑त॒मः स के॒तुः ॥ १३ ॥ प्र॒जाऽप॑तिः । च॒र॒ति॒ । गर्भे । अ॒न्तः । अदृश्यमानः । बहुऽधा । वि । जायते । अर्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अस्य | अर्धम् । कत॒मः | सः | के॒तुः ॥ १३ ॥ ऊ॒र्ध्वं भ॑र॑न्तमु॒द॒कं कुम्भेन॑वोद॒हार्यम। पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सुर्वे॒ मन॑सा विदुः ॥ १४ ॥ ७५० यलू ' ऊ॒र्ध्वम् । भर॑न्तम् । उ॒द॒कम् । कुम्भेन॑ऽइव । उ॒द॒ऽह॒ार्य॑म् । 4 'पश्य॑न्ति । सर्वै । चक्षु॑षा । न । सवै । मन॑सा । वि॒दुः ॥ १४ ॥ दूरे पूर्णेन॑ वसति दूर ऊ॒नेन॑ हीयते । म॒हद् य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं राष्ट्रभृतो॑ भरन्ति ॥ १५ ॥ दु॒रे । पू॒र्णेन॑ । व॒स॒ति॒ । दुरे । ऊ॒नेन॑ ह॒यते॒ । १ .A सर्चा. B सूर्चाम्. मै संॠचाम्. We with BDKRŚVDC. २ A पृथि॒वी J पृथि॒वी ।.