पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ: ४. सू° ६.]४७६ दशमं काण्डम् । ७६१ । म॒हत् । य॒क्षम् । भुव॑नस्य | मध्ये॑ । तस्मै॑ । ब॒लिम् । रा॒ष्टुऽभृत॑ः | भर॑न्ति॒ ॥ १५ ॥ यत॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छति । तदे॒व म॑न्ये॒हं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥ १६ ॥ यत॑ः । सूर्य॑ः । उ॒त्ऽपति॑ । अस्त॑म् । यत्र॑ । च॒ । गच्छति । । तत् । एव । मन्ये | अहम् । ज्ये॒ष्ठम् । तत् । ऊं इति॑ । न । अति॑ । ए॒ति॒ । किम् । नन ॥ १६ ॥ ये अ॒र्वाङ् मध्य॑ उ॒त वा॑ पुराणं वेद॑ वि॒वस॑म॒भितो॒ वद॑न्ति । आ॒दि॒त्यमे॒व ते परि॑ वद॒न्ति॒ सर्वे॑ अ॒नं वि॒तीय॑ त्रि॒वृतं च ह॑सम् ॥ १७ ॥ ये । अ॒र्वाङ् | मध्ये॑ । उ॒त । वा॒ा । पु॒ग॒णम् । वेद॑म् । वि॒वस॑म् । अ॒भित॑ः । वर्दन्ति । आ॒दि॒त्यम् । ए॒व । ते । परि॑ । द॒न्ति॒ । सधैँ । अ॒ग्निम् । द्वितीय॑म् । त्रि॒िऽवृत॑म् च । हंसम् ॥ १७ ॥ सह॒स्रायं विय॑तावस्य पक्षौ हरैसस्य॒ पत॑तः स्वर्गम् । स दे॒वान्त्सर्वानुर॑स्यु॒प॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑ ॥ १४ ॥ स॒स्प्र॒ऽअयम् । विऽय॑तौ । अ॒स्य॒ । प॒क्षौ । हरैः | हंसस्य॑ | पत॑तः । स्व॒ऽगम् । सः । दे॒वान् । सर्वा॑न् । उर॑सि । उ॒प॒ऽदवं॑ । स॒म्ऽपश्य॑न् । याति॒ । भुव॑नानि । विश्व ॥ १८ ॥ स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णार्वाङ् वि प॑श्यति । प्रा॒ाणेन॑ ति॒र्यङ् प्राण॑ति॒ यस्मिन् ज्येष्ठमधि॑ चि॒तम् ॥ १९ ॥ स॒त्येन॑ । ऊ॒र्ध्वः । त॒पति॒ । ब्रह्म॑णा । अ॒र्वाङ् । वि । प॒श्य॒ति॒ । I प्रा॒णेन॑ । ति॒र्य॑ङ् । प्र । अने॑ति॒ । यस्मि॑न् । ज्ये॒ष्ठम् । अधि॑ि । श्रि॒तम् ॥ १९ ॥ · . यो वे ते विद्यादरणी याभ्यो॑ निर्गुध्यते॒ वसु॑ । स वि॒द्वान् ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्याद् ब्राह्म॑णं म॒हत् ॥ २०॥ (२७), यः । ते ! ते॒ इति॑ । वि॒द्यात । अ॒रणी॒ इति॑ । भ्या॑म् । नि॒ऽम॒थ्यते॑ । वसु॑ । ! सः । वि॒द्वान् । ज्यै॒घ्नम् । म॒न्येत । सः । वि॒द्यात् । ब्रह्म॑णम् म॒हत् ॥ २० ॥ (२५), अ॒पादग्ने॒ सम॑भवत् सो अग्ने॒ स्व॑पु॒राभ॑रत् । १] BDS VCs पत॑त स्वर्गम्. We with A KKRD . • PJ अन॑ति ।: We wit ३ BBD SCs ३. We with KKV Dc. Cr.