पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां चतु॑ष्पाद् भूषा भोग्यः सर्व॒माद॑श॒ भोज॑नम् ॥ २१ ॥ अपात् अझै । । सम् । अ॒भवत् । सः ! अने॑ । स्कुः । आ । अ॒भरत् । · ७७२ चतु॑ऽपात् । भू॒त्वा । भोग्य॑ः । सर्व॑म् । आ । अ॒द॒त॒ । भोज॑नम् ॥ २१ ॥ भोग्यो॑ भव॒द॒थो॒ अन्न॑मदद् ब॒हु । यो दे॒वमु॑त॒राव॑न्तमुपासत सतन॑म् ॥ २२ ॥ भोग्य॑ः । भवत् । अथो॒ इति॑ । अन्न॑म् | अद॒त् । ब॒हु । यः । दे॒षम् । उ॒त्त॒रऽव॑न्तम् । उप॒ऽआसा॑तै । स॒ना॒ातन॑म् ॥ २२ ॥ सनातन॑मेनमाहुरुताद्य स्मा॒ात् पुन॑र्णवः । अहोरात्रे म जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयः ॥ २३ ॥ । स॒ना॒ातन॑म् । ए॒न॒म् । आ॒द्दुः । उ॒त । अ॒द्य । स्या॒त् । पुर्नःऽनवः । अहोरात्रे इति॑ । प्र । जा॒ाये॒ते॒ इति॑ । अ॒न्यः । अ॒न्यस्य॑ । रू॒पयो॑ः ॥ २३ ॥ श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदमसंख्ये॒यं स्वम॑स्मि॒न् निवि॑ष्टम् । तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द् दे॒वो रो॑चत ए॒ष ए॒तत् ॥ २४ ॥ श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽभ॑र्बुदम् । अ॒स॒म्ऽख्ये॒यम् । स्वम् । अ॒स्मि॒न् । निऽवि॑ष्ट॒म् । तत् । अस्य । घ्नन्ति । अभिऽपश्य॑तः । एव । तस्मा॑त् । दे॒वः । रोचते | ए॒षः । ए॒तत् ॥ २४ ॥ बाल॒ादेक॑मणीय॒स्कमु॒तै नेव॑ दृश्यते । तत॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥ २५ ॥ बाला॑त् । एक॑म् । अ॒णीय॒ऽकम् । उ॒त । एक॑म् । नऽइ॑व । दृश्यते॒ । ततः । परिऽस्वजीयसी । दे॒वता॑ । सा । मम॑ । प्रि॒या ॥ २५ ॥ इ॒यं क॑त्या॒ाण्य॑तंजरा॒ मर्त्यस्या॒मृता॑ गृ॒हे । - यस्मै॑ कृता ये सयज॒जार सः ॥ २६ ॥ इ॒यम् । क॒ल्या॒ाणी । अ॒जरो॑ । भये॑स्य॒ । अ॒मृते॑ । गृ॒हे । यस्मै॑ । कृ॒ता । शये॑ । सः । यः । च॒कार॑ । ज॒जाप॑ । सः ॥ २६ ॥ त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कुमार उ॒त वो कुमारी । . १BKV मेम. २ABBDaSCs ३. We with KKVDe. ३P अ॒जरा॑ः । clhanged from अ॒जरा॑1. We with PJCr. ४PPCr अ॒मृतः 1. J अ॒मृता॑ | altered to अ॒मृता॑ः ।. ४